SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir : SANSKRIT MANUSCRIPTS. 263 परिपूर्तिर्बोध्या / ब्रह्मचारिण आशौचाभावेऽपि उदकदानादिकाले आशौचमस्त्येव / तथा चोक्तम्-- " ब्रह्मचारी यदा कुर्यात् पिण्डनिर्वपणं पितुः / " तावत्कालमाशौचं स्यात् / ततः स्नात्वा विशुध्यतीति / अत्र पितृशब्देन मातापि गृह्यते / इति सर्व समञ्जसम् / Colophon : एवं मया विरचितं भूसुराणामपेक्षया / आशौचदीपकग्रन्थस्यैकदेशविवेचनम् // अनुक्तं च दुरुक्तं च यदि स्यादत्र किश्चन / विमृश्य सर्व विद्वद्भिः ... वर्त्य विशोध्यताम् / आशौचविधिपर्यन्तमेव कार्य विवेचनम् / इत्येव भूसुरापेक्षा तदेतावद्विवेचितम् / / यस्याः प्रसादलेशेन मयैतावद्विवेचितम् / अपि मन्दधिया देवी सा भूयोऽपि प्रसीदतु // गुरुनिकरकटाक्षापेक्षया स्वेच्छया वा करणकलितकामाद्याधिना व्याधिना वा / कमलनयनकान्ताचिन्तयानन्तया वा करकृतमपराधं क्षन्तुमर्हन्ति सन्तः॥ इति कोटिलिङ्गाधिपकृता आशौचव्याख्या समाप्ता / Author-Raja of Kodungallur (Kotilingapura). Remarks--The introductory verses of this work establish the presumption made in the remarks column on the Candrika commentary For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy