SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . SANSKRIT MANUSCRIPTS. 236 End: क्षत्रे षोडश विंशतिर्विशि निशात्रिंशच शू(द्रौद्रे)क्रमाद् विप्रा(द्) द्वित्रिचतुर्गुणा वयसि चेच्छूद्रे तु पञ्चाक्षरे / युक्ता स्त्रीसुतशिष्यदासभृतकस्वाम्यादियद्वान्धवै हीनेऽल्पं लघु वा तदीयमधिके शुद्रैः समासङ्कराः // व्या- क्षत्र इति / गृहीतधनुषि क्षत्रिये मृते तज्जन्मनि च तत्सपिण्डानां षोडश दिनम् / गृहीतप्रतोदे वैश्ये विंशतिः। गृहीत वस्त्रद्वये शूद्रे लिंशत् / दन्तादूर्ध्व धय इत्युच्यते / दन्तात्पूर्व आप्लवः / अनन्तरमृतविप्रौ(?)विप्रोक्तेभ्यः द्विगुणं त्रिगुणं चतुगुणं च। चौलादूर्ध्वमपि तथैव / अकृतारकर्मणि शूद्रे पञ्चदिनम् / चौलादूर्ध्व शूद्रस्य द्वादशाहः। अथ द्विजातीनां पन्त्यादिविषयहीनवर्णानां स्वजात्युक्तमाशौचम् / तच्च लघु भवति / हीनानामधिके सपिण्डे जाते मृते वाधिकवर्णाशौचमेव भवति / सूतमागधवैदेहीनां सङ्कराणां सपिण्डमरणे शुद्रैः समाशौचम् / चण्डालादीनां नित्याशचित्वान्न कश्चिद्विशेषः // 1. Colophon: अघदशकं सम्पूर्णम् // Author: Remarks-This is a work on pollution arising out ___of abortion, delivery, death of Sapindas etc. It comprises ten verses on the whole, -ray.ory For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy