SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 A DESCRIPTIVE CATALOGUE OF End : पूर्वाह्न मध्यमे वापि यदि पर्व समाप्यते / तदोपवासः पूर्वयुस्तदहाग इष्यते // आवर्तनात् परे सन्धिर्यदि तस्मिन्नुपक्रमः / परेधुरिष्टिरित्येव पर्वद्वयविनिर्णयः // इति // सन्धिश्चेत् सङ्गवादूर्ध्व प्राक पर्यावर्तनादवेः। सा पौर्णमासी विज्ञेया सद्यस्कालविधौ विधिः // तथा आवर्तनात् प्राग यदि पर्वसन्धिः कृत्वा तु तस्मिन् प्रकृति विकृत्याः / तदेव यागः परतो यदि स्यात् तसिन् विकृत्याः प्रकृतेः परेयुः // इति / अन्यत्राधिकमनुसन्धेयम् इति संक्षेपः / Colophon : इति चोलदेशाग्रपूज्यविद्वत्समाजविराजमानशहजीन्द्रपुरवास्तव्यस्य होशनिकनीटजातीयस्य विश्वामित्रगोत्रजलधिकौस्तुभस्य वाञ्छेश्वरयाजिनः कृतिषु हिरण्यकेशिसामान्यसूत्रव्याख्याने तृतीयपरिच्छेदः समाप्तिमगात् / शुभं भूयात् // Author: Sutras-Hiranyakesi; Commentary-Vaiice svara, a Canarese Brahmin belonging to Tiruvisainellur near Sri Sahajindrapuram. Remarks--There is a certain class of Brahmins who follow the rules laid down by the Satras For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy