SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF End : ज्योतिरन्नाद्यमन्वाग्मन् वै बृहस्पतये जया ज्योतिः। अन्नाद्यम् / अन्वाग्मन् / वै / बृहस्पतये / जया एष्विङ्गयानंशपदेषु स्वारपूर्वो वर्ण उदात्तः। यया सुवर्या ज्योतिः / तया वै सोऽन्नाद्यन्त इमेऽन्वाग्मन् इति / एतयोरिङ्गयान्तत्वमेव / नेङ्गयाशान्तर्भावः / अन्नशब्दश्च निहतमाद्यशब्देनैकादेशादुदात्तम् / अनुशब्दमप्याग्मन्नित्यनेनैकादेशात् तथैव / वैश्वदेव्यो वै प्रजाः / वीर्यं वा अग्निः / अपस्या बृहस्पतये / चतुरक्षरां सत्यजयां ज्योतिषा / Colophon: इत्युच्चोदर्किव्याख्यानं समाप्तम् / Author: Remarks-This Ms. contains an elaborate com mentary on No. 1 A. The following passages occurring immediately after the colophon appear to be a later addition : नित्यस्वरितं क-वीर्यम् / दृढतरः / प्रतिहतम् / तं ते दुश्चक्षाः माते। मृदु / अभिनिहतं सोऽब्रवीत् तेऽबुबन् / प्रश्लिष्टम्-सून्नीयम् / मासूत्तिष्ठन् / मृदुतरः / पादवृत्तम्-स इयानः / ता अस्मात् सृष्टा / अल्पतरो व्यञ्जनम् / प्रउगमुक्थम् // क्षेप्रम्-अभ्यस्थाद्विश्वाः // एवं सप्तस्वरितलक्षणम् / कनिष्ठिकाया आदिपर्वे अनुदात्तम् / अनामिक्यन्त्यपर्वे स्खरितम् / मध्यमान्त्यपर्वे प्रचयम् / तर्जनीमध्यपर्वे उदात्तम् / उदात्तवान् स्वरितः तत्परवर्णश्चानामिक्या मध्यान्त्यपर्वे / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy