SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 201 द्वौं त्रिषु त्रय इत्येवं नैमित्तिकेष्वतीतेषु प्रायश्चित्तम् / पार्वणवद्धोमः पितृयज्ञेऽतीते वा पक्षातीते वा पक्षात्यये सोपवासः कार्य इति सिद्धम् / नित्येषु चैवमेवं स्यात् / अथ महायज्ञानामेकस्मिन्न मनो ज्योतिरिति द्वयोस्त्रयाणां चतुर्णा पश्चानां वा षष्ठप्रभृति तिस्रस्तन्तुमतीर्तुत्वा चतस्रो वारुणीजेपेदिमं वरुण तत्वायामि यचिद्धियश्चैत्या / नवरात्रादत ऊर्ध्वम आ द्वादशरात्रात् चतस्रोऽभ्यावर्तनी?त्वा कार्यः तन्तुमाश्चरुः स्नातकस्यापि होमविच्छित्तायुक्तम / प्राप्त प्राजापत्ये तस्य विच्छितिः। तस्य तु पुनराधेयं मनो ज्योतिस्तन्तुमतिः पुनस्त्वादित्या रुद्रा इति च पूर्णाहुति प्रतीयात् / एतामग्न्युपधातेषु सर्वत्र / स्त्रियाश्चैवं होमाभिगमनं स्थालीपाकेषु सर्वेषामन्ततो व्याहृतिभिरिति सिद्धम् / नम आचार्येभ्यो नम आचार्यभ्यः / Colophon: इति श्रीमदाचार्यविरचिते भारद्वाजसूत्रे गृह्ये तृतीयः प्रश्न: समाप्तः / Author-Bharadvajacarya. Remarks This work has been edited and published in Loyden by Henriethe J. W. Solomons D. Litt. But there is remarkable difference between the two, the former furnishing more detailed information and correct readings. Prof. Macdonnell observes as follows :- "About Baudhayana's glhya not much is known, still loss about that of 26. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy