SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir : SANSKRIT MANUSCRIPTS. 191 Owner-Same as No: 72 A. Subject--Prescription of materials such as Puro dasa used in connection with Yona. Beginning: . .. श्रीगणपतये नमः / पश्चतयेन कल्पमपेक्षतः छन्दमा ब्राह्मणन प्रत्ययेन म्यायन संस्थावशेनेति / छन्दसेति यदव चाम यथा / यथाम्नायप्रणिधिरिदं पूर्वमिदमुत्तररामिति / अथापि मन्त्र एव स्वयं कर्म प्रकृते / कर्मानुवादी भवति / यथैतत् भवति प्रेयमगाद्धिषणा बर्हिरच्छेविन्तरिक्षमन्विहि देवस्य त्वा सवितुः प्रसवेऽश्चिनोवाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये जुष्टं निर्वामीति / End: अथ दर्शपूर्णमासेषु सोमेषु विसृष्टायामवान्तरदीक्षायां पिण्डपितृयज्ञं दद्यात् / तदिदं प्रोक्तम् / यदक्लप्तं सूत्रतः सामैकं तव क्रतुयोगं यज्ञे यज्ञमुपलक्षयेतेति बोधायनो यज्ञे यज्ञमुपलक्षयतेति बोधायनः / Colophon : इति बोधायनीयं कल्पसूत्रं समाप्तम् / Author: Remarks This work serves as an explanation of the matter indirectly drawn from the Srauta Sutras of Bodhayana. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy