SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 183 सुब्रमण्यो पुरस्तात् कर्मभ्यः सोमक्रयकाले औश्वस्ये वा उगातृदेवयजनं तस्मात् कर्मार्थ प्रोक्षति.... End : तत्रैवं प्रयोगः सन्धिचमसं भक्षयित्वा निष्क्रम्य समस्तोरस्थानं कृत्वा पर्यायेभ्यस्तु रापेरिति ऋतस्य द्वारौ स्थः इत्यादि यजमानोपवहान्तम् / अथ जराश्वोधीयस्तवनं भक्षणं पूर्ववभिष्क्रमणापवहान्तं मार्गीयबत् स्तवनं भक्षणं पूर्ववभिष्क्रमणाधुपवहान्तं पृथक् स्तोत्रेभ्यः संस्तेनोपतिष्ठेरन् इति वचनात् / अथ स्तोमविमोचनादिहार्यो जनेशस्तोक्थ्यस्यतिरोन्यस्येति विशेषः। शेषमतिरात्रवत् / उदवसनीयान्तं पूर्ववत् / सर्वपृष्ठसर्वस्तोमाप्तोर्यमम् / - Colophon: छन्दोगस्य प्रयोगस्य वृत्तिरेषा प्रदीपिका / कृता त्रैविद्यवृद्धेन तालवृन्दनिवासिना // इति छन्दोगस्य प्रयोगवृत्तौ तालवृन्दनिवासिना कृतायां प्रदीपिकायां सप्तसंस्था समाप्ता / / Author - Traividyavrddha belonging to the place known as Talavinda. Remarks-The work dwells at length on the vari ous observances followed by the Samavedic school in Yagas just as in the treatise कपर्दिकारिका. There is a similar work in Malayalam known as Cadangubhasa which is eagerly studied by heart by Namputiri Brahmins participating in the Yagas. The treatise is complete. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy