SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 155 Beginning: नमस्कृत्य सरस्वत्यै गुरुभ्यश्चैव सर्वशः। शौनकं तु विशेषेण प्रणम्य प्रयतः शुचिः॥ अर्थाविस्मरणार्थं तु किञ्चिद्वक्ष्यामि(यत्नतः) / (अर्थप्रयत्नमालम्ब्य प्रयतिष्ये) यथास्मृतम् / / गृह्याणां यानि सूत्राणि तेषां चादौ यथार्थतः / ग्रहणं वक्ष्यते यत्तु तदन्तं सूत्रमुच्यते // (म) उक्तानि वैतानिकानि / गृह्याणि वक्ष्यामः / तत्रेदं प्रतिज्ञासूत्रम् / उत्तरस्य विधिविस्तरेण वक्ष्यते / गृह्याणीति / गृहे यानि कर्माणि तानि गृह्याणि / तत्रायं गृहशब्दः त्रिष्वर्थेषु / यथा तावद् भार्यायां शालायाम् आश्रम इति / तत्र शालायां तावत् क देवदत्त इत्युक्ते गृह इति / End: महद्वै भूतं स्नातको भवतीति विज्ञायते / यन्महद्भूतं स्नातकः तस्मान्नाभ्यापद्यतेत्येतदुच्यने Colophon: इति देवस्वामिविरचिते आश्वलायनगृह्यभाष्ये द्विती. योऽध्यायः समाप्तः। Author..-Davasvamin. Remarks-The work extends upto the 9th Khandi ka. in chapter 3. The author does not seem to beidentical with Davasvamisiddhantin referred to in No. 54 as the variants in the beginning testify. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy