SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ si Malavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyalhan स्वपलीर्णकर्णलभिनजलनिधिनीलजीमूनवर्ण श्वासोडासानिलौंपे प्रचलितगुगनंपीतवारिमुरारिक्मिो कू-२ भूचशस्वसभवतुभवतांभूनयेमानरूपः॥१॥दिङ्मूटतंसुरारिकिलसितदशनैःपीयमानंनतंहत्वानारंपा। योधेःकरतलकलितंयूरयामासशरवानादेनाक्षत्यविश्वप्रमुदितविबुधवस्तदैत्यसदेवैर्दत्तार्ण्य पायोनेः । हसितवदनःपातुवोदत्तवेदः॥१२॥होमीनननोहरेकिमुदधेः किंकंपसेशाततःस्चिन्नःकिंवडवानलासुलकिन । कस्मात्स्वभावादल।इत्थंसागरकन्यकामुखशशिव्यालोकनेनाधिकपोद्यकामजचिन्हनिहुनिपर शौरिशि वायारतनः॥१३॥अथकूर्मः॥नमस्कुर्मःकूमनमदमरकोटीरनिकरपसर्पमाणिक्यच्छतिमिलितमाजिष्टवपु । योजिरीजभडुभयुमणिरमणीयांशुलहरीपरारंभस्फूर्जदलभिदुपलादिप्रतिभ॥१॥योधत्तेशेषनागंतदनुव सुमनीस्वर्गपातालयुक्तायुक्तांसःसमुद्रहिमगिरिकनकपावमुरब्यगिरीदैः। एतत्मांडमध्यामृतघरमश । भातिवंशेर्मुरारपायाः कूर्मदेनकरितमहिमामाधवःकामरूपी॥१५॥विण्यःकनिसंतिनात्रभुवनेमूव । For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy