SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Mahavir Jain Aradhana Kendra www.kobatirth.org ן | स्मयासहितलोचनः सर्वतः। दृथेनिकरताडनान्निपतितंपुरोदानवंनिरीक्ष्य भुविरेणुवज्जयतिजातहासोहरिः॥३६ | दंष्ट्रासंकठवक्रकंदरललज्जिहस्यहव्याशनज्वाला भासरभूरिकेसरसटाभारस्यदैत्यद्रुहः। व्यावलाब्दलवद्दिरण्यकशि पुक्रोडस्छलास्फालनस्फारप्रस्फुटदस्डिपंजरर वक्रूरानरवाः पातुवः ।। ३७।। भूयः कंठावधूतिव्यतिकरतरलोतंसन सत्रमा लाबालेंदुक्कद्रघंटारणितदशदिशोदंतिसीत्कारकारी अव्याहोदैत्यराजत्र थमयमपुरीयानटक्कानिनादोनादोदिग्भि निभेदप्रसरणरसः कूटकंठीरवस्य)। ३८ ॥ अंतःको धोज्जिहानज्वलन भवशिखाकार जिव्हावलीढप्रौढब्रह्मांडमांड‍ || श्रुभुवनगुहागर्भगंभीरनादः॥ दृप्यत्पारींद्रमूर्तिर्मुरजिदवतुनः रूपभामंडलीभिः कुर्वन्निर्धूमधूमध्वज निचितमिवयो | मरोमच्छरानां ॥३९॥ | सोमा धयितनिः पिधानदर्शनः संध्यायितांतर्मुखीबालार्कायितलोचनः सुरधनुर्लेखायित शूलतः॥ अंतर्नादनिरोधपीचरगलस्त्वक्कूपनिर्यत्तडित्तारस्फारसटावरुद्दगगनःपायान्नृसिंहः सवः॥ १०॥ चच्च्चटि तिचर्मणिच्छिमितिचोच्छलच्छोणितेधगन्धगिनिमेदसिस्फुटनरवोस्टिनिष्ठागिति॥पुनातु भवतो हेरेरमरैवैरिवीरो Acharya Shri Kailashsagarsuri Gy For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy