________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥५७॥
इयरो चिंतेइ-'मारेमि णवरमेए रूवगा ममं होंतु' एवं बीओ चिंतेइ जहाऽहं एअंमारेमि ते परोप्परं वहपरिणया अज्झवस्संति । प्रथममध्ययन तओ जाहे सग्गामसमीवं पत्ता तत्थ नईतडे जिट्टेअरस्स पुणरावित्ति जाया-'धिरत्थु मम, जेण मए दव्वस्स कए भाउविणासो
दुमपुष्पिका,
नियुक्ति: ५५ चिंतिओ' परुण्णो, इअरेण पुच्छिओ, कहिओ, भणई- ममंपि एयारिसं चित्तं होतं, ताहे एअस्स दोसेणं अम्हेहिं एअंक
द्रव्यापायेचिंतिअंति काउं तेहिं सोणउलओ दहे छूढो, ते अ घरं गया, सो अणउलओ तत्थ पडतो मच्छएण गिलिओ, सो अमच्छो । वणिग्भ्रातृ
कथानकम्। मेएण मारिओ, वीहीए ओयारिओ। तेसिं च भाउगाणां भगिणी मायाए वीहिं पट्ठविआ जहा मच्छे आणेह जं भाउगाणं ते सिझंति, ताए अ समावत्तीए सो चेव मच्छओ आणीओ, चेडीए फालिंतीए णउलओ दिट्ठो, चेडीए चिंतिअं- एस णउलओ मम चेव भविस्सइत्ति उच्छंगे कओ, ठविजंतो य थेरीए दिट्ठो णाओ अ, तीए भणियं- किमेअंतुमे उच्छंगे कयं?, सावि लोहं गया ण साहइ, ताओ दोवि परोप्परं पहयातो, सा थेरी ताए चेडीए तारिसे मम्मप्पएसे आहया जेण तक्खणमेव जीवियाओ ववरोविया, तेहिं तु दारएहिं सो कलहवइअरोणाओ, सणउलओ दिट्ठो, थेरीगाढप्पहारा पाणविमुक्का निस्स8
इतरश्चिन्तयति- मारयामि केवलमेते रूप्यका मम भवन्तु, एवं द्वितीयश्चिन्तयति- यथाऽहमेतं मारयामि, तौ परस्परं वधपरिणतावघ्यवस्यतः, ततो यदा स्वग्रामसमीप प्राप्तौ तत्र नदीतटे ज्येष्ठेतरस्य पुनरावृत्तिर्जाता 'धिगस्तु मा येन मया द्रव्यस्य कृते भ्रातृविनाशश्चिन्तितः, प्ररुदितः, इतरेण पृष्टः, कथितः, भणति- ममाप्येतादृशं. चित्तमभूत, तदैतस्य दोषेणावाभ्यामेतचिन्तितमितिकृत्वा ताभ्यां स नकुलको हदे क्षिप्तः, तौ च गृहं गतौ। स च नकुलकस्तत्र पतन् मत्स्येन गिलितः, स च मत्स्यः श्वपचेन मारितः, वीथ्यामवतारितः। तयोर्धात्रोर्भगिनी च मात्रा वीर्थी प्रस्थापिता यथा मत्स्यानानय यद्भातृभ्यां ते सिद्धयन्ति, तया च समापत्त्या स एव । मत्स्य आनीतः, चेट्या विदारयन्त्या नकुलको दृष्टः, चेट्या चिन्तितं- एष नकुलको ममैव भविष्यति इति उत्सङ्गे कृतः, स्थाप्यमानश्च स्थविश्या दृष्टो ज्ञातश्च, तया भणितकिमेतत्त्वयोत्सने कृतम्?, सापि लोभं गता न साधयति, ते द्वे अपि परस्परं प्रहते, सा स्थविरा तया चेट्या तादृशे मर्मप्रदेशे आहता येन तत्क्षणमेव जीविताद् व्यपरोपिता, ताभ्यां तु दारकाभ्यां स कलहव्यतिकरो ज्ञातः, स नकुलको दृष्टः, स्थविरा गाढप्रहारा प्राणविमुक्ता निसृष्टं 20 भवितव्यतया वि० प्र०।
॥५७
For Private and Personal Use Only