SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् 1॥४५॥ प्रतिपादनम्। निर्लेपादि ग्राह्यमिति, उक्तं च-लेवडमलेवर्ड वा अमुगं दव्वं च अज्ज घिच्छामि। अमुगेण व दवेणं अह दव्वाभिग्गहो नाम॥१॥ प्रथममध्ययन अट्ठ उ गोअरभूमी एलुगविक्खभमित्तगहणं च । सग्गामपरगामे एवइय घरा य खित्तम्मि॥२॥ उज्जुअ गंतुं पञ्चागई अगोमुत्तिआ द्रुमपुष्पिका, सूत्रम् पयंगविही। पेडा य अद्धपेडा अभिंतरबाहिसंबुक्का ॥३॥काले अभिग्णहो पुण आदी मज्झे तहेव अवसाणे। अप्पत्ते सइकाले आदी बिइ। नियुक्तिः ४० मज्झ तइअंते॥४॥दितगपडिच्छयाणं भवेज सुहम पि मा हुअचियत्तं । इति अप्पत्तअतीते पवत्तणं मा य तो मझे॥५॥ उक्खित्तमाइचरगा। बाहातप:भावजुआ खलु अभिग्गहा होति । गायन्तो अरुअंतो जं देइ निसन्नमादी वा ॥ ६॥ ओसक्कण अहिसक्कणपरंमुहालंकिओ नरो वावि । भावण्णयरेण जुओ अह भावाभिग्गहोणाम ॥७॥उक्तो वृत्तिसंक्षेपः, साम्प्रतं रसपरित्याग उच्यते- तत्र रसाः क्षीरादयस्तत्परित्यागस्तप इति, उक्तं च-विगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला णे ॥ १॥ विगई परिणइधम्मो मोहो जमुदिजए उदिण्णे । सुहृवि चित्तजयपरो कहं अकज्जे ण वट्टिहिति?॥२॥ दावानलमज्झगओ को तदुवसमठ्याइ जलमाई। सन्तेविण सेविजा? मोहाणलदीविएसवमा ।। ३॥ इत्यादि, उक्तो रसपरित्यागः, साम्प्रतं कायक्लेश उच्यते- सच लेपकृद् अलेपकृद्वाऽमुकं द्रव्यं चाध ग्रहीष्यामि । अमुकेण वा द्रव्येणासौ द्रव्याभिग्रहो नाम ॥ १॥ अष्ट तु गोचरभूमय: एलुक (देहली) विष्कम्भमात्रग्रहणं च। स्वग्रामे परग्रामे एतावन्ति गृहाणि च क्षेत्रे ॥ २॥ ऋज्वी गत्वा प्रत्यागतिश्च गोमूत्रिका पतङ्गवीथीं। पेटा चार्धपेटा अभ्यन्तरबाह्यशम्बूके ।। ३ । कालेऽभिग्रहः पुनरादी 8मध्ये तथैवावसाने। अप्रामे स्मृतिकाले आदिः द्वितीये मध्यः तृतीयेऽन्तः ॥ ४॥ दायकप्रतीच्छकयोर्भूत सूक्ष्माऽपि मैवाप्रीतिः। इत्यप्राप्तातीतयोः प्रवर्तनं च मा च (भूत) ततो मध्ये ॥ ५ ॥ उत्क्षिपचरकत्वाद्या भावयुताः खलु अभिग्रहा भवन्ति । गायन् रुदैश्च यद्ददाति निषण्णादिवा ॥ ६॥ अववष्कणमभिष्वष्कणपराङ्गखालतो ॐनरो वाऽपि । भावेनान्यतरेण युतः असौ भावाभिग्रहो नाम ॥ ७॥ 0 विकृति विकृतिभीत: विकृतिगतं यस्तु भुङ्क्ते साधुः। विकृतिर्विकृतिस्वभावा विकृतिर्विगतिं बलान्नयति ॥ १॥ विकृतिः परिणतिधर्मा मोहो यदुदीर्यते उदीर्णे च। सुष्टुपि चित्तजयपरः कथमकार्ये न वय॑ति? ॥ २॥ दावानलमध्यगतः कस्तदुपशमार्थाय जलादीनि । सन्त्यपि न सेवेत? मोहानलदीपित एषोपमा ॥३॥ ॥४५॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy