________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१९॥
कस्मानि
दारओ भणइ-तं तुम्हे जाणह?, आयरिया भणंति-जाणेमो, तेण भणियं!- सो कहिति?, ते भणंति- सो मम मित्तो। प्रथममध्ययन एगसरीरभूतो, पव्वयाहि तुमं मम सगासे, तेण भणियं- एवं करोमि । तओ आयरिया आगंतुं पडिस्सए आलोअंति-सच्चित्तो। द्रुमपुष्पिका,
नियुक्ति: १५ पडुप्पन्नो,सो पव्वइओ, पच्छा आयरिया उवउत्ता- केवतिकालं एस जीवइत्ति?, णायं जावं छम्मासा, ताहे आयरियाणं 'यमिति बुद्धी समुप्पन्ना- इमस्स थोवर्ग आउं, किं कायव्वंति?, तं चउद्दसपुव्वी कम्हिवि कारणे समुप्पन्ने णिहति, दसपुव्वी पुण द्वितीयद्वारे
शास्त्राभिअपच्छिमो अवस्समेव णिजूहइ, ममंपि इमं कारणं समुप्पन्नं, तो अहमवि णिजूहामि, ताहे आढत्तो णिजूहिउं, ते उ
धानहेतुः णिजूहिज्जंता वियाले णिजूढा थोवावसेसे दिवसे, तेण तं दसवेयालियं भणिज्जति । अनेन च कथानकेन न केवलं 'येन वे' 'यत'इति त्यस्यैव, द्वारस्य भावार्थोऽभिहितः, किन्तु यद्वा प्रतीत्यैतस्यापीति, तथा चाह नियुक्तिकार:
तृतीयद्वारेनि०- मणगं पडुच्च सेजंभवेण निहिया दसऽज्झयणा। वेयालियाइ ठविया तम्हा दसकालियं णामं ।।१५।। द्वारं ।।
व्यूढमिति। मनकं प्रतीत्य मनकाख्यमपत्यमाश्रित्य शय्यम्भवेन आचार्येण निर्मूढानि पूर्वगतादुद्धत्य विरचितानि दशाध्ययनानि द्रुमपुष्पिकादीनि वेयालियाइ ठविय त्ति विगतः कालो विकाल: विकलनं वा विकाल इति, विकालोऽसकलः खण्डश्चेत्यनर्थान्तरं ।
दारको भणति- तं यूयं जानीथ, आचार्या भणन्ति- जानीमः, तेन भणितं- स कुत्रेति?, ते भणन्ति- स मम मित्रमेकशरीरभूतः, प्रव्रज त्वं मस सकाशे, तेन भणितं- एवं करोमि । आचार्या आगत्य प्रतिश्रयं आलोचयन्ति- सचित्तः प्रत्युत्पन्नः (लब्धः), स प्रव्रजितः, पश्चादाचार्या उपयुक्ताः कियन्तं कालमेष जीविष्यति?, ज्ञातं यावत्षण्मासान्, तदाऽऽचार्याणां बुद्धिः समुत्पन्ना- अस्य स्तोकमायुः, किं कर्त्तव्यमिति, तत् चतुर्दशपूर्वी कस्मिंश्चिदपि कारणे समुत्पन्ने उद्धरति, दशपूर्वी पुनरपश्चिमः अवश्यमेव उद्धरति, ममापीदं कारणं समुत्पन्नं तस्मादहमपि उद्धरामि, तदा आहत उद्धर्तुम, तानि तूद्धियमाणानि विकाले उद्धृतानि स्तोकावशेषे दिवसे, तेन तद्दशवैकालिकं भण्यत इति। 0 यूह उद्धरण इत्यागमिको घातुरिति न्यायसंग्रहः।
For Private and Personal Use Only