SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशममध्ययन सभिक्षुः, श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ४०२।। ३३६-३३७ लिनिद्रव्य नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह- द्रव्य इति द्रव्यभिक्षुः आगमादिः आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च पर्यायो भेदः अयं द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ।। ३३३ ।। नियुक्तिः नि०- भेअओ भेअणं चेव, भिंदिअव्वं तहेव य । एएसिं तिण्डंपि अ, पत्तेअपरूवणं वोच्छं।। ३३४ ।। ३३४-३३५ भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः । एतेषां त्रयाणामपि भेदकादीनां प्रत्येक पृथक्पृथक् . भिक्षुनिक्षेप निरूक्तादि प्ररूपणां वक्ष्य इति गाथार्थः ।। ३३४ ।। एतदेवाह द्वाराणि। नि०-जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू। अन्नेवि दव्वभिक्खूजे जायणगा अविरया अ॥ ३३५ ।। नियुक्तिः यथा दारुकर्मकरो वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्- क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं । भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः- अपारमार्थिकाः, क इत्याह- ये याचनका भिक्षणशीला अविरताश्च अनिवृत्ताश्च भिक्षोःसावधपापस्थानेभ्य इति गाथार्थः ।। ३३५॥ एते च द्विविधा:- गृहस्था लिङ्गिनश्चेति, तदाह नि०-गिहिणोऽवि सयारंभग उजुप्पन्नं जणं विमग्नता । जीवणिअदीणकिविणा ते विजा दव्वभिक्खुत्ति ।। ३३६।। गृहिणोऽपि सकलत्रा अपि सदारंभका नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञ जनं अनालोचकं विमृगयन्तःअनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाव्यभिक्षवः, एते। च धिग्वर्णाः, तथा ये च जीवनिकायै जीवनिकानिमित्तं दीनकृपणाः कार्पटिकादयो भिक्षामटन्ति तान् विद्याद् विजानीयाद्रव्यभिक्षूनिति, द्रव्यार्थं भिक्षणशीलत्वादिति गाथार्थः ।। ३३६ ।। उक्ता गृहस्थद्रव्यभिक्षवः, लिगिनोऽधिकृत्याह नि०-मिच्छट्ठिी तसथावराण पुढवाइबिंदिआईणं । निच्चं वहकरणरया अबंभयारी असंचइआ॥३३७ ।। परत्वम्। ||४०२।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy