________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवममध्ययन
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३९४॥
६०००) नो भावयेद् अकुशलभावनया परम्, यथाऽमुकपुरतो भवताऽहं वर्णनीय: नापि च भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकश्च सदा नटनर्तकादिषु यः स पूज्य इति सूत्रार्थः ।।१०।। किंच- गुणैः अनन्तरोदितैर्विनयादिभिर्युक्तः ।
विनयसमाधिः,
तृतीयोद्देशकः साधुर्भवति, तथा अगुणैः उक्तगुणविपरीतैरसाधुः, एवं सति गृहाण साधुगुणान् मुश्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य
सूत्रम् प्राकृतशैल्या विज्ञापयति विविधं ज्ञापयत्यात्मानमात्मना यः तथा रागद्वेषयोः समः न रागवान्न द्वेषवानिति स पूज्य इति सूत्रार्थः॥ ८-१५
विनीतस्य ११ ।। किं च- तथैवे ति पूर्ववत्, डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजित
पूज्यत्वोगहिणं वा. वाशब्दादन्यतीर्थिकं वा न हीलयति नापि च खिसयति तत्र सूयया असूयया वा सकद्दष्टाभिधानं हीलनम, पदर्शनम्। तदेवासकृत्खिसनमिति । हीलनखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ।। १२ ।। किं च- ये मानिता अभ्युत्थानादिसत्कारैः सततं अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति यथा मातापितरः कन्यां गुणैर्वयसा च संवर्य योग्यभर्तरि स्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्टा महत्याचार्यपदेऽपिस्थापयन्ति । तानेवंभूतान् गुरून्मानयति योऽभ्युत्थानादिना. मानार्हान् मानयोग्यान् तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थं विशेषणद्वयम्, स पूज्य इति सूत्रार्थः ॥ १३॥ तेषां गुरूणां अनन्तरोदितानां गुणसागराणां गुणसमुद्राणां संबन्धीनि श्रुत्वा मेधावी सुभाषितानि परलोकोपकारकाणि चरति । आचरति मुनिः साधुः पञ्चरतः पञ्चमहाव्रतसक्तः त्रिगुप्तो मनोगुप्त्यादिमान् चतुःकषायापगत इत्यपगतक्रोधादिकषायो यः सह पूज्य इति सूत्रार्थः ।। १४ ।। प्रस्तुतफलाभिधानेनोपसंहरन्नाह- गुरुं आचार्यादिरूपं इह मनुष्यलोके सततं अनवरतं परिचर्य विधिनाऽऽराध्य मुनिः साधुः, किंविशिष्टो मुनिरित्याह- जिनमतनिपुणः आगमे प्रवीण: अभिगमकुशलो लोकप्राघूर्णकादि
।।३९४।।
For Private and Personal Use Only