SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ३८४ ।। www.kobatirth.org अतो विनयः कर्तव्यः, किंविशिष्ट इत्याह- येन विनयेन कीर्तिं सर्वत्र शुभप्रवादरूपां तथा श्रुतं अङ्गप्रविष्टादि श्लाघ्यं प्रशंसास्पदभूतं निःशेषं संपूर्ण अधिगच्छति प्राप्नोतीति ॥ २ ॥ जे अ चंडे मिए श्रद्धे, दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कट्ठे सोअगयं जहा ।। सूत्रम् ३ ।। विणयंपि जो उवाएणं, चोइओ कुप्पई नरो। दिव्वं सो सिरिमिजंतिं, दंडेण पडिसेहए ।। सूत्रम् ४ ।। अविनयवतो दोषमाह- 'जे अ'त्ति सूत्रम्, यः चण्डो रोषणो मृगः अज्ञः हितमप्युक्तो रुष्यति तथा स्तब्धो जात्यादिमदोन्मत्तः दुर्वाग् अप्रियवक्ता निकृतिमान् मायोपेतः शठः संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति यः उद्यतेऽसौ पापः संसारस्रोतसा 'अविनीतात्मा' सकलकल्याणैकनिबन्धनविनयविरहितः । किमिवेत्याह- काष्ठं 'स्रोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ।। ३ । किं च - 'विणयंपी'ति सूत्रम्, विनयं उक्तलक्षणं यः उपायेनापि एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः चोदित उक्तः कुप्यति रुष्यति नरः । अत्र निदर्शनमाह- दिव्यां अमानुषीं असौ नरः श्रियं लक्ष्मीं आगच्छन्तीं आत्मनो भवन्तीं दण्डेन काष्ठमयेन प्रतिषेधयति निवारयति । एतदुक्तं भवति विनयः संपदो निमित्तम्, तत्र स्खलितं यदि कश्चिच्चोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागत श्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति सूत्रार्थः ॥ ४ ॥ तहेव अविणीअप्पा, उववज्झा हया गया। दीसंति दुहमेहंता, आभिओगमुवट्ठिआ ।। सूत्रम् ५ ।। तव सुविणीअप्पा उववज्झा हया गया। दीसंति सुहमेहंता, इहिं पत्ता महायसा ।। सूत्रम् ६ ।। अविनयदोषोपदर्शनार्थमेवाह- 'तहेव' त्ति सूत्रम्, तथैवे ति तथैवैते अविनीतात्मानो विनयरहिता अनात्मज्ञाः, उपवाह्यानां For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नवममध्ययनं विनयसमाधिः, द्वितीयोदेशकः सूत्रम् ३-६ अविनयिनो | दोषाः । ।। ३८४ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy