SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir आचार श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||३५३॥ । तस्य इन्द्रियकषायवतः तेषां च इन्द्रियकषायाणां सम्यग्योगो भवति, एतदुक्तं भवति- यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च । अष्टममध्ययन तस्य च प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा त्वशुद्धः, एवमपि तत्त्वनीत्याऽभ्यन्तरैव प्रणिधिः, चेष्टेह गरीयसीत्याह, अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधेः अध्यात्मनिष्पन्नं अध्यवसानोगतमिति नियुक्तिः३०३ गाथार्थः ।। ३०२॥ एतदेवाह प्रणिधेरुप संहारः। नि०- मायागारवसहिओ इंदिअनोइंदिएहिं अपसत्थो । धम्मत्था अपसत्थो इंदिअनोइंदिअप्पणिही।। ३०३ ।। नियुक्तिः मायागारवसहितो मातृस्थानयुक्त ऋद्ध्यादिगारवयुक्तश्चेन्द्रियनोइन्द्रिययोर्निग्रहं करोति, मातृस्थानत ईर्यादिप्रत्युपेक्षणं ३०४-३०५ प्रशस्तेतरद्रव्यक्षान्त्याद्यासेवनं तथा ऋझ्यादिगारवाद्वेति अप्रशस्त इत्ययमप्रशस्त: प्रणिधिः । तथा धर्मार्थं प्रशस्त इति, मायागारवरहितो। प्रणिधेधर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात् प्रशस्तः सुन्दर इन्द्रियनोइन्द्रियप्रणिधिनिर्जराफलत्वादिति गुणदोषाः। गाथार्थः ।। ३०३ ।। साम्प्रतमप्रशस्तेतरप्रणिधेर्दोषगुणानाह नि०- अट्ठविहं कम्मरयं बंधड़ अपसत्थपणिहिमाउत्तो। तं चेव खवेइ पुणो पसत्थपणिहीसमाउत्तो ।। ३०४ ।। अष्टविधं ज्ञानावरणीयादिभेदात् कर्मरजो बध्नाति आदत्ते, क इत्याह-अप्रशस्तप्रणिधिमायुक्तः अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः, कदेत्याह- प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः ।। ३०४ ॥ संयमाद्यर्थं च प्रणिधि: प्रयोक्तव्य इत्याह ||३५३॥ नि०-दसणनाणचरित्ताणि संजमो तस्स साहणट्ठाए। पणिही पउंजिअव्वो अणायणाईच वज्राई।। ३०५ ।। दर्शनज्ञानचारित्राणि संयमः संपूर्णः, तस्य संपूर्णसंयमस्य साधनार्थं प्रणिधि प्रशस्त: प्रयोक्तव्यः, तथा अनायतनानि च For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy