SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् ।। ३४६ ।। www.kobatirth.org महार्घे वा, कस्मिन्नित्याह- क्रये वा विक्रयेऽपि वा पणितार्थे पण्यवस्तुनि समुत्पन्ने केनचित् पृष्टः सन् अनवद्यं अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां व्यापाराभावादिति सूत्रार्थः ।। ४६ ।। तहेवासंजयं धीरो, आस एहि करेहि वा। सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ।। सूत्रम् ४७ ।। बहवे इमे असाहू, लोए वुच्चंति साहुणो न लवे असाहु साहुत्ति, साहु साहुत्ति आलवे ।। सूत्रम् ४८ ।। नाणदंसणसंपन्नं, संजमे अ तवे रयं । एवंगुणसमाउत्तं, संजयं साहुमालवे ।। सूत्रम् ४९ ।। किंच- 'तहेव' त्ति सूत्रम्, तथैव असंयतं गृहस्थं धीरः संयतः आस्वेहैव, एहीतोऽत्र, कुरु वेदं संचयादि, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन, व्रज ग्राममिति नैवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ।। ४७ ।। किंच - 'बहवे 'त्ति सूत्रम्, बहवः एते उपलभ्यमानस्वरूपा आजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया लोके तु प्राणिसंघाते उच्यन्ते साधवः सामान्येन, तत्र नालपेदसाधु साधुम, मृषावादप्रसङ्गात्, अपितु साधुं साधुमित्यालपेत, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति सूत्रार्थः ॥ ४८ ॥ किंविशिष्टं साधुं साधुमित्यालपेदित्यत आह- 'नाण'त्ति सूत्रम्, ज्ञानदर्शनसंपन्नं समृद्धं संयमे तपसि च रतं यथाशक्ति एवंगुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः ।। ४९ ।। देवाणं मणुआणंच, तिरिआणं च बुग्गहे। अमुगाणं जओ होउ, मा वा होउ ति नो वए ।। सूत्रम् ५० ।। वाओ वुद्धं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज्ज एआणि ?, मा वा होउ त्ति नो वए । सूत्रम् ५१ ।। तहेव मेहं व नहं व माणवं, न देवदेवत्ति गिरं वइज्जा समुच्छिए उन्नए वा पओए, वइज वा वुट्ट बलाहय ति । सूत्रम् ५२ ।। अंतलिक्खत्तिणं बूआ, गुज्झाणुचरिअत्ति अ । रिद्धिमंतं नरं दिस्स, रिद्धिमंतंति आलवे ।। सूत्रम् ५३ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सप्तममध्ययनं वाक्यशुद्धिः, सूत्रम् ४३-४९ असंयताचाश्रित्य सावध मावडा वजन वर्जनम्। सूत्रम सूत्रम् ५०-५३ संग्रामाद्याश्रित्य सावद्यवर्जनम्। ।। ३४६ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy