SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ३४० ।। www.kobatirth.org अलं पासायखंभाणं, तोरणाण गिहाण अ। फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥ सूत्रम् २७ ॥ पीढए चंगबेरे (रा) अ, नंगले मइयं सिआ जंतलठ्ठी व नाभी वा, गंडिआ व अलं सिआ ।। सूत्रम् २८|| आसणं सवणं जाणं, हुजा वा किंचुवस्सए। भूओवघाइणि भासं नेवं भासिज पन्नवं ।। सूत्रम् २९ ।। तहेव गंतुमुखाणं, पव्वयाणि वणाणि अ। रुक्खा महल्ल पेहाए, एवं भासिज पन्नवं ।। सूत्रम् ३० ।। जाड़मंता इमे रुक्खा, दीहवट्टा महालया पयायसाला विडिमा, वए दरिसणित्ति अ । सूत्रम् ३१ ।। तहा फलाई पक्काई, पायखज्राइं नो वए। वेलोइयाई टालाई, वेहिमाइ त्ति नो वए। सूत्रम् ३२ ॥ असंथडा इमे अंबा, बहुनिव्वडिमाफला। वइज बहुसंभूआ, भूअरूवत्ति वा पुणो ।। सूत्रम् ३३ ।। तहेवोसहिओ पक्काओ, नीलिआओ छवीड़ अ । लाइमा भजिमाउत्ति, पिहुखख त्ति नो वए । सूत्रम् ३४ ।। Acharya Shri Kailassagarsuri Gyanmandir रूढा बहुसंभूआ, थिरा ओसढावि अ। गब्भिआओ पसूआओ, संसाराउत्ति आलवे ।। सूत्रम् ३५ ।। 'तहेव 'त्ति सूत्रम्, 'तथैवे 'ति पूर्ववत्, गत्वा उद्यानं जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् गत्वा तथा वनानि च तत्र वृक्षान् महतो महाप्रमाणान् प्रेक्ष्य दृष्ट्वा नैवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ २६ ॥ किमित्याह-'अलं'ति सूत्रम्, अलं पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एव, तैयोरलम्, तथा तोरणानां नगरतोरणादीनां गृहाणांच कुटीरकादीनाम्, अलमिति योगः, तथा परिघार्गला नावां वा तत्र नगरद्वारे परिघः गोपुरकपाटादिष्वर्गला नौः प्रतीतेति आसामलमेते वृक्षाः, तथा उदकद्रोणीनां अलम्, उदकद्रोण्योऽरहट्टजलधारिका इति सूत्रार्थः ॥ २७ ॥ तथा पीढए त्ति सूत्रम्, © 'अलं निवारणे । अलङ्करणसामर्थ्यपर्याप्तिष्ववधारणे' इत्युक्तेः अलमिति पर्याप्त्यर्थग्रहणमित्युक्तेश्चात्र सामर्थ्यार्थग्रहणान्न चतुर्थी । For Private and Personal Use Only सप्तममध्ययनं वाक्यशुद्धिः, सूत्रम् २६-३५ उद्यानाद्यधिकृत्य वाग्विधिः । ।। ३४० ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy