________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shes Kailassagarsun Gyarmandir
श्रीदश
श्रीहारि० वृत्तियुतम् ॥३३८॥
समममध्ययन वाक्यशुद्धिः, सूत्रम् २१-२५ पद्यन्द्रियतिग्विषये वाग्विधिः।
हलेति । अन्नेत्ति भर्त! स्वामिन् गोमिन् होल गोल वसुल इति पुरुषं नैवमालपेदिति, अत्रापि भावार्थः पूर्ववदेवेति सूत्रार्थः॥ १९।। यदि नैवमालपेत्, कथं तालपेदित्याह-'नामधिजेण'त्ति सूत्रम्, व्याख्या पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति ॥२०॥
पंचिंदिआण पाणाणं, एस इत्थी अयं पुमं । जावणं न विजाणिजा, ताव जाइत्ति आलवे ।। सूत्रम् २१ ॥ तहेव माणुसं पसुं, पक्खि वावि सरीसर्व । थूले पमेइले वज्झे, पायमित्ति अनो वए ।। सूत्रम् २२ ।। परिवूढत्ति णं बूआ, बूआ उवचिअत्ति अ । संजाए पीणिए वावि, महाकायत्ति आलवे ।। सूत्रम् २३ ।। तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति अ । वाहिमा रहजोगित्ति, नेवं भासिन्न पन्नवं ।। सूत्रम् २४ ।।
जुवं गवित्तिणंबूआ, घेणुं रसदयत्ति अ। रहस्से महल्लए वावि, वए संवहणित्ति अ।। सूत्रम् २५ ।। उक्त: पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्व, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह-'पंचिंदिआण'त्ति सूत्रम्, पञ्चेन्द्रियाणांगवादीनां प्राणिनां 'क्वचिद्' विप्रकृष्टदेशावस्थितानामेषा स्त्रीगौरयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयात् । तावन्मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति जाति मिति जातिमाश्रित्यालपेत, अस्मानोरूपजातात्कियहरेणेत्येवमादि, अन्यथा । लिङ्गव्यत्ययसंभवान्मषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषाः, आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदं- जड़ लिंगवच्चए दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसिस्थिनिहेसो पयट्टइ, जहा पत्थरो मट्टिआ करओ उस्सा मुम्मोजाला वाओवाउली अंबओ अंबिलिआ किमिओ जल्या मक्कोडओ कीडिआ भमरओमच्छिया इच्चेवमादि?
यदि लिङ्गव्यत्यये दोषः तदा कथं पृथ्व्यादीनां नपुंसकत्वेऽपि स्त्रीपुंसत्वेन निर्देशः प्रवर्तते, यथा प्रस्तरो मृत्तिका कारकोऽवश्यायो मुर्मुरो ज्वाला बातो वातूली । (वात्या) आम्र अम्लिका कृमिः जलौकाः मत्कोटकः कीटिका भ्रमरो मक्षिका इत्येवमादि?,
For Private and Personal Use Only