SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Sh Kailasagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१२॥ प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति: ९ दशवेकालिकस्य दशशब्दस्यनिक्षेपस्तथाकालदशक विशेषार्थः । इति, अन्यस्त्वनादिष्टो दशकालिकाख्यः, आदिष्टस्तु तदध्ययनविशेषो द्रुमपुष्पिकादिरिति व्याचष्टे,न चैतदतिचारु, दशकालिकाभिधानत एवादेशसिद्धेः। भावैकक: एको भावः, स चानादिष्टो भाव इति, आदिष्टस्त्वौदयिकादिरिति । सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया- अध्ययनविशेषाः सङ्ग्रहैककेन संगृहीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते- यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्त्तते तस्माद्भावैककेनाधिकार इति गाथार्थः ।। इदानीं व्यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाह नि०- णामं ठवणा दविए खित्ते काले तहेव भावे । एसो खलु निक्लेवो दसगस्स उ छव्विहो होइ॥९॥ __ आह-किमिति व्यादीन् विहाय दशशब्दः उपन्यस्तः?, उच्यते, एतत्प्रतिपादनादेव ढ्यादीनांगम्यमानत्वात्, तत्र नामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककटकादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकं दश कालाः, वर्त्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः, वक्ष्यति च-'बाला किड्डा मंदे' त्यादिना, 0 उदइयभावेक्कगं दुविहं- अणाइ8 उदइओ भावो आइट्ठ पसत्थमपसत्थं च, तत्थ पसत्थेक्कगं तित्थगरनामगोत्तस्स कम्मस्स उदओ एवमादी, अपसत्थेक्कगं कोहोदओ एवमादि । इयाणि उवसमियखइयखओवसमिया, ते तिण्णिवि भावेवगा णिच्छयणयस्स पसत्थगा चेव, एतेसि अपसत्थो पडिवक्खो णत्थि, कम्हा?, जम्हा मिच्छद्दिष्ठीण केइ कम्मंसा खीणा केइ उपसंता, खओवसमेण य कल्लाणबुद्धी पाडवादिणो गुणा संतावि तेसिं विपरीयगाहित्तणेणं उम्मत्तवयणमिव अप्पमाणं चेव, तम्हा उवसमिअखइअखओवसमिआ भावा सम्मद्दिशिणो चेवलब्भंति । परिणामिअभावकगं दुविहं अणाइद परिणामिओ भावो, आइई दुविहं- सादिपरिणामिएक्कगं च अणाइपरिणामिएक्कगं च, तत्थ साइपरिणामिएक्कगं जहा कसायपरिणओ एवमादी, अणाइपरिणामिएक्कगं जहा जीवो जीवभावेण निचमेव परिणओ । एत्थ कयरेण एक्केण अहिगारो?, भदियायरिओवएसेण- संगहेक्कगेण दत्तिलायरिओवएसेण भावेक्कगेणं अहिगारो, दोण्णिवि एते आएसा अविरुद्धा। इति चूर्णिः । ॥१२॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy