SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृनियुतम् ||३०८॥ षष्ठमध्ययन महाचारकथा, सूत्रम् ९-१० अष्टादशस्थानानि सूत्रम् ११-१२ अहिंसाऽमृषा स्थानस्य जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ।। सूत्रम् ९ ।। सव्वे जीवावि इच्छंति, जीविउंन मरिजिउं । तम्हा पाणवहं घोरं, निर्गथा वजयंति णं ।। सूत्रम् १० ।। व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्यायते, अस्य चायमभिसंबन्ध:-गुणा अष्टादशसुस्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह-'तत्थिमं ति सूत्रम् । तत्र' अष्टादशविधे स्थानगणे व्रतषट्के वा अनासेवनाद्वारेण इदं वक्ष्यमाणलक्षणं प्रथम स्थानं महावीरेण भगवता अपश्चिमतीर्थकरेण देशितं कथितं यदुताहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह- निपुणा आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु दृष्टा । साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीयमेव निपुणेत्यत आह- यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः ।। संयमो, नान्यत्र, उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः ॥ ८॥ एतदेव स्पष्टयन्नाह-'जावंति' सूत्रम्, यतो हि भागवत्याज्ञा विधिः। यावन्तः केचन लोके प्राणिनस्त्रसा- द्वीन्द्रियादयः अथवा स्थावरा:- पृथिव्यादयस्तान् जानन रागाद्यभिभूतो व्यापादनबुद्ध्या अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् स्वयं नापि घातयेदन्यैः एकग्रहणे तज्जातीयग्रहणाद् घ्नतोऽप्यन्यान्न समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः ॥ ९॥ अहिंसैव कथं साध्वीत्येतदेवाह-'सव्वेत्ति सूत्रम्, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तुं प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणवधं घोरं रौद्रं दुःखहेतुत्वाद् निर्ग्रन्थाः साधवो वर्जयन्ति भावतः। णमिति वाक्यालङ्कार इति सूत्रार्थः ।। १०॥ अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुसं बूआ, नोवि अन्नं वयावए ।। सूत्रम् ११ ।। मुसावाओ उलोगम्मि, सव्वसाहहिं गरिहिओ। अविस्सासो अभूआणं, तम्हा मोसं विवजए।। सूत्रम् १२ ।। ॥३०८॥ 88888888888888 100008 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy