SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ॥२६५॥ असोहणा अआयविराहणा, जओ भणिअं-सव्वत्थ संजम मित्यादि, अओ संघाडयस्स सयभायणाणि समप्पिअपडिस्सए । पजचममध्ययन पिण्डेषणा, पाणयं गहाय सन्नाभूमीए विहिणा वोसिरिज्जा। वित्थरओ जहा ओहणिज्जुत्तीए । इति सूत्रार्थः ।। १९ ।। प्रथमोद्देशकः णीअवारं तमसं, कुट्टगं परिवाए। अचक्खुविसओजत्थ, पाणा दुप्पडिलेहा (हगा) ।। सूत्रम् २० ।। सूत्रम् २०-२२ जत्थ पुप्फाईबीआई, विप्पड़न्नाई कुट्टए। अहुणोवलित्तं उल्लं, द₹णं परिवज्जए ।। सूत्रम् २१॥ नीचद्वारपरिएलगंदारगं साणं, वच्छगंवावि कुट्टए। उलंधिआन पविसे, विउहिताण व संजए। सूत्रम २२॥ वर्जनादिः। तथा नीयदुवार न्ति सूत्रम्, नीचद्वारं नीचनिर्गमप्रवेशं तमस मिति तमोवन्तं कोष्ठकं अपवरकं परिवर्जयेत्, न तत्र भिक्षा सूत्रम् २३ असंसक्तगृह्णीयात्, सामान्यापेक्षया सर्व एवंविधो भवत्यत आह- अचक्षुर्विषयो यत्र न चक्षुर्व्यापारो यत्रेत्यर्थः, अत्र दोषमाह-प्राणिनो प्रलोकनम्। दुष्प्रत्युपेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः ॥ २०॥ किंच-'जत्थ'त्ति सूत्रम्, यत्र पुष्पाणि जातिपुष्पादीनि बीजानि शालिबीजादीनि विप्रकीर्णानि अनेकधा विक्षिप्तानि, परिहर्तुमशक्यानीत्यर्थः, कोष्ठके कोष्ठकद्वारे वा, तथा अधुनोपलिप्त साम्प्रतोपलिप्त आर्द्र अशुष्कं कोष्ठकमन्यद्वा दृष्ट्वा परिवर्जयेहुरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति सूत्रार्थः ॥२१॥ किं च-'एलगं'ति सूत्रम्, एडक मेषं दारकं बालं श्वानं मण्डलं वत्सकं वापि क्षुद्रवृषभलक्षणं कोष्ठके उल्लङ्घय । पद्भ्यां न प्रविशेत, व्यूह्य वा प्रेर्य वेत्यर्थः, संयतः साधुः आत्मसंयमविराधनादोषाल्लाघवाच्चेति सूत्रार्थः ।। २२ ।। असंसत्तं पलोइजा, नाइदूरा वलोअए । उप्फुल्लं न विनिज्झाए, निअट्टिज्ज अयंपिरो।। सूत्रम् २३ ।। - अशोभना चात्मविराधना, यतो भणितं सर्वत्र संयममित्यादि, अतः सङ्घाटकाय स्वकभाजनानि समर्प्य प्रतिश्रयात्पानीयं गृहीत्वा संज्ञाभूमौ विधिना व्युत्सृजेत्, विस्तरतो यथा ओघनिर्युक्तौ । ॥ २६५।। 5888086881 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy