SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir २३४-२४४ पिण्डस्य एषणायाश्च श्रीदश- कर्मणाऽष्टप्रकारेण- ज्ञानावरणीयादिना, अतः क्रोधादयः पिण्ड इति गाथार्थः।।२३६॥ प्ररूपितः पिण्डः, साम्प्रतमेषणाऽवसरः, . पशचममध्ययन वैकालिक तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यैषणामाह- द्रव्यैषणा तु त्रिविधा भवति, सचित्ताचित्तमिश्रद्रव्याणामेषणा द्रव्यैषणा, पिण्डैषणा, श्रीहारिक प्रथमोद्देशकः वृत्तियुतम् । सचित्तानां द्विपदचतुष्पदापदानां यथासंख्यं नरगजद्रुमाणामिति, कार्षापणग्रहणादचित्तद्रव्यैषणा अलङ्कतद्विपदादिगोचरमिश्र भाष्यम् ६२ ॥२५७॥ द्रव्यैषणा च द्रष्टव्येति गाथार्थः।। २३७ ।। भावैषणामाह- भावैषणा तु पुनर्द्विविधा, प्रशस्ता अप्रशस्ता च ज्ञातव्या, एतदेवाह नवकोटिः। नियुक्तिः ज्ञानादीना मिति ज्ञानादीनामेषणा प्रशस्ता क्रोधादीनामप्रशस्तैषणेति गाथार्थः ।। २३८॥ प्रकृतयोजनामाह-भावस्य ज्ञानादेरुपकारित्वाद् अत्र प्रक्रमे द्रव्यैषणयाऽधिकारः, तस्याः पुनर्रव्यैषणायाः अर्थयुक्ति हेयेतररूपा अर्थयोजना वक्तव्या पिण्डनियुक्तिरिति । गाथार्थः।। २३९॥ सा च पृथक्स्थापनतो मया व्याख्यातैवेति नेह व्याख्यायते । अधुना प्रकृताध्ययनावतारप्रपञ्चमाह निक्षेपाः। पिण्डैषणा च सर्वा उद्गमादिभेदभिन्ना संक्षेपेणावतरति नवसु कोटीषु, ताश्चेमा:- न हन्ति न पचति न क्रीणाति स्वयम्, तथा न घातयति न पाचयति न क्रापयत्यन्येन, तथा घ्नन्तं वा पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव । एतदेवाहकारणानुमतिभ्यां नवेति गाथार्थः ।। २४० ॥ सा नवधा स्थिता पिण्डैषणा द्विविधा क्रियते- उद्गमकोटी विशोधिकोटी च, तत्र । षट्स हननघातनानुमोदनपचनपाचनानुमोदनेषु प्रथमा- उद्गमकोटी अविशोधिकोट्यवतरति, क्रीतत्रितये क्रयणक्रापणानुमतिरूपे विशोधिस्तु-विशोधिकोटी द्वितीयेति गाथार्थः ॥ २४१॥ एतदेव व्याचिख्यासुराह भाष्यकार:- कोटीकरण मिति कोट्येव कोटीकरणम्, कोटी (करणं) द्विविधं- उद्गमकोटी विशोधिकोटीच, उद्गमकोटी षट्क- हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी Oपिण्डनियुक्तेः पृथक्स्थापितत्वात् तत्र भद्रबाहुस्वामिनाऽर्थयुक्तिर्व्याख्यातेति नानाध्ययनार्थाधिकारे तद्व्याख्यानम् । अन्यथा बाऽस्ति हरिभद्रसूरिकृता पिण्डनियुक्तिवृत्तिरिति तामाश्रित्यापि स्यादिदं वचः। ॥२५७|| For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy