________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
चतुर्थमध्ययन षड्जीवनिकायम, सूत्रम् २ घटकायविराधना निरूपणम्।
॥२२९॥
तेउवणस्सइपुढवितससरीराणि । अहवा चउव्विहा पोग्गला, तंजहा- खंधा खंधदेसा खंधपएसा परमाणुपोग्गला, एस पोग्गलत्थिकाओगहणलक्खणो, णोपोग्गलत्थिकाओ तिविहो, तंजहा-धम्मत्थिकाओ अधम्मत्थिकाओ आगासत्थिकाओ, तत्थ धम्मत्थिकाओ गइलक्खणो, अधम्मत्थिकाओ ठिइलक्खणो, आगासत्थिकाओ अवगाहलक्खणो,तथा चैतत्संवाद्यार्ष- दुविहा हुँति अजीवा पोग्गलनोपोग्गला य छ त्तिविहा परमाणुमादि पोग्गल णोपोग्गल धम्ममादीया ॥१॥ सुहुमसुहुमा यह सुहमा तह चेव य सुहमबाययराणेया। बायरसुहमा बायर तह बायरबायरा चेव॥२॥ परमाणु दुप्पएसादिगा उ तह गंधपोग्गला होन्ति।। वाऊआउसरीरा तेऊमादीण चरिमा उ॥३॥ धम्माधम्माऽऽगासा लोए णोपोग्गला तिहा होति । जीवाईण गइट्टिइअवगाहणिमित्तगा। णेया ॥४॥
इच्चेसि छण्हं जीवनिकायाणं नेव सयं दंड समारंभिज्जा नेवन्नेहिं दंडं समारंभाविजा दंडं समारंभंतेऽवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाएकाएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। सूत्रम् २॥
स्तेजोवनस्पतिपृथ्वीत्रसशरीराणि । अथवा चतुर्विधाः पुद्गलाः, तद्यथा- स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाः । एष पुद्गलास्तिकायो ग्रहणलक्षणः, नोपुद्गलास्तिकायस्त्रिविधः, तद्यथा- धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकाया, तत्र धर्मास्तिकायो गतिलक्षणः अधर्मास्तिकायः स्थितिलक्षणः
आकाशास्तिकायोऽवगाहलक्षणः।- द्विविधा भवन्त्यजीवाः पुद्गला नोपुद्गलाश्च षट् त्रिविधाः। परमाण्वादयः पुद्गला नोपुद्गला धर्मास्तिकायादयः ।। १ ।। सूक्ष्मसूक्ष्माश्च असूक्ष्मास्तथैव सूक्ष्मबादरा ज्ञेयाः। बादरसूक्ष्मा बादरास्तथा बादरबादराश्चैव ।। २।। परमाणुप्रिदेशिकास्तु तथा गन्धपुद्गला भवन्ति । वायुरप्छरीराणि तेजआदीनां चरमास्तु 8॥३॥ धर्माधर्माकाशास्तिकाया लोके नोपुद्गलास्त्रिधा भवन्ति । जीवादीनां गतिस्थित्यवगाहनिमित्ता ज्ञेयाः ॥ ४॥
॥ २२९ ।।
3858088888
E880
For Private and Personal Use Only