SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥ १ ॥ प्रथममध्ययन दुमपुष्पिका, निक्तिः ॥ अहम् ॥ ॥ श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४२-ग्रन्थाङ्कः-३१ ।। ।। प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः ।। ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ । तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः ।। श्रीमच्छय्यम्भवसूरीश्वरसूत्रितं श्रीमद्भद्रबाहुविरचितनियुक्तियुतं याकिनीमहत्तरासूनु सूरिपुरन्दर-श्रीहरिभद्रसूरिकृतबृहद्वृत्तियुतं श्रीदशवैकालिकसूत्रम्। जयति विजितान्यतेजाः सुरासुराधीशसेवित: श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्वीरः ॥१॥ इहार्थतोऽहत्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसादिकटुकदुःखसंतानविनाशहेतोर्दशकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते- तत्र प्रस्तुतार्थप्रचिकटयिषयैवेष्टदेवतानमस्कारद्वारेणाशेषविघ्नविनायकापोहसमर्थां परममङ्गलालयामिमां प्रतिज्ञागाथामाह नियुक्तिकार: नि०-सिद्धिगइमुबगयाणं कम्मविसुद्धाण सव्वसिद्धाणं । नमिऊणं दसकालियणिजुत्तिं कित्तइस्सामि ॥१॥ ॥१ ॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy