SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् निकायम, सूत्रम् २२७॥ ख्याख्या काहरो तलाए दो घडा पाणियस्स भरेऊण कावोडीए वहइ, सो एगो आउक्कायकायो दोसु घडेसु दुहा कओ, तओ सो चतुर्थमध्ययन काहरो गच्छंतो पक्खलिओ, एगो घडो भग्गो, तम्मि जो आउक्काओ सो मओ, इयरम्मि जीवइ, तस्स अभावे सोऽवि षड्जीवभग्गो, ताहे सो तेण पव्वमएण मारिओ त्ति भण्ण्ड। अहवा- एगो घडो आउक्कायभरिओ, ताहे तमाउकायं दुहा काऊण : अद्धो ताविओ, सोमओ, अताविओ जीवइ, ताहे सोऽवि तत्थेव पक्खित्तो, तेण मएण जीवंतो मारिओ त्ति । एस भारकाओ षड़जीवनिकायः नियुक्ति २२९ गओ। भावकायश्चौदयिकादिसमुदायः, इह च निकायः काय इत्यनर्थान्तरमितिकृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथार्थः ।।। निकायपदनि०- इत्थं पुण अहिगारो निकायकाएण होइ सुत्तमि । उच्चारिअत्थसदिसाण कित्तणं सेसगाणंपि ।। २२९ ।। अत्र पुनः सूत्र इति योगः, (सूत्र इत्यधिकृताध्ययने) किमित्याह- अधिकारी निकायकायेन भवति, अधिकार:- प्रयोजनम्, शेषाणामुपन्यासवैयर्थ्यमाशङ्कयाह- उच्चरितार्थसदृशानां- उच्चरितो निकायः तदर्थतुल्यानां कीर्तनं- संशब्दनं शेषाणामपिनामादिकायानां व्युत्पत्तिहेतुत्वात्प्रदेशान्तरोपयोगित्वाच्चेति गाथार्थः ।। व्याख्यातं निकायपदम्, उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं सुयं मे आउसंतेण भगवया एवमक्खायं- इह खलु छज्जीवणिया नामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेड्या सूअक्खाया सूपन्नत्ता सेयं मे अहिचिउं अज्झयणं धम्मपण्णत्ती। कयरा खल सा छजीवणियानामज्झयणं समजेणं भयवया - कापोतीकस्तटाकात् द्वौ पानीयस्य घटौ भृत्वा कापोत्या वहति, स एकोऽप्कायो द्वयोर्घटयोर्द्विधा कृतः, ततः स कापोतीको गच्छन् प्रस्खलितः, एको घटो भन्नः, तस्मिन् योऽप्कायः स मृतः, इतरस्मिन् जीवति, तस्याभावे सोऽपि भन्नः, तदा स तेन पूर्वमतेन मारित इति भण्यते । अथवैको घटोऽप्कायभृतः, ततस्तमप्कायंत्र द्विधाकृत्वाऽर्धस्तापितः, स मृतः, अतापितो जीवति, ततः सोऽपि तत्रैव प्रक्षिप्तः, तेन मृतेन जीवन् मारित इति । एष भारकायो गतः। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy