SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१५७॥ एवं करेहि, तओ ण्हाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरेणं गच्छंतो जो कारगारी सो लग्गइ, अकारगारी द्वितीयमध्ययन नीसरइ, तओ सो विडपियतमो पिसायरूवं काऊण णिरंतरं घणं कंठे गिण्हइ, तओ सा गंतूण तं जक्खं भणइ-जो मम श्रामण्य पूर्वकम्, मायापिउदिनओ भत्तारोतं च पिसायं मोत्तण जड अन्नं परिसं जाणामि तो मे तुम जाणिजसित्ति, जक्खो विलक्खो चिंतेइ सूत्रम् ८-११ एस य (पास) केरिसाई धुत्ती मंतेइ?, अहगंपि वंचिओ तीए, णत्थि सइत्तणं खु धुत्तीए, जाव जक्खो चिंतेड़ ताव सा । संयमस्वैयोंणिप्फिडिया. तओ सो थेरो सव्वलोगेण विलक्खीकओ हीलिओय । तओ थेरस्स तीए अधिईए णिहा णट्ठा, रन्नो य कन्ने पदेश: रथनेमिबोध:गयं, रन्ना सहाविऊण अंतेउरवालओ कओ, अभिसेक्कं च हत्थिरयणं वासघरस्स हेट्ठा बद्धं अच्छइ, इओ य एगा देवी नूपुरपण्डितोहत्थिर्मिठे आसत्ता, णवरं हत्थी चोंवालयाओ हत्थेण अवतारेड़, पभाए पडिणीणेड, एवं वचड़ कालो। अन्नया य एगाए दाहरणम्। रयणीए चिरस्स आगया हथिमिंठेण रुटेण हत्थिसंकलाए आया, सा भणइ- एयारिसो तारिसो यण सुव्वइ, मा मज्झ । रूसह, तं थेरो पिच्छड, चिंतियं च णेण- एवंपि रक्खिज्जमाणीओ एयाओ एवं ववहरंति, किं पूण ताओ सदा सच्छंदाओ एवं कुरु, ततः स्नाता कृतबलिकर्मा गता यक्षगृहम्, तस्य यक्षस्य पदोरन्तरेण गच्छन् योऽपराधी स लगति, अनपराधो निस्सरति, ततः स विटः प्रियतमः पिशाचरूपं कृत्वा निरन्तरं घनं कण्ठे गृह्णाति, ततः सा गत्वा तं यक्ष भणति- यो मम मातापितृदत्तो भर्ता तं च पिशाचं मुक्त्वा यद्यन्यं पुरुषं जानामि तदा मां त्वं जानीया इति, यक्षो विलक्षश्चिन्तयति- एषा धूर्ता कीशि मन्त्रयति?, अहमपि वञ्चितोऽनया, नास्ति सतीत्वं धूर्तायाः, यावद्यक्षश्चिन्तयति तावत् सा निर्गता, ततः स स्थविरः सर्वलोकेन विलक्षीकृतो हीलितश्च । ततः स्थविरस्य तयाऽधृत्या निद्रा नष्टा, राज्ञश्च कर्णे गतम्, राज्ञा शब्दयित्वा अन्तःपुरपालकः कृतः, अभिषेकीय हस्तिरत्न हवासगृहस्याधस्तात् बद्धं तिष्ठति । इतश्चैका राशी हस्तिमिण्ठे आसक्ता, परं हस्ती मालात् हस्तेनावतारयति, प्रभाते प्रतिमुश्चति, एवं ब्रजति कालः। अन्यदा चैकस्यां ॥१५७ ।। रजन्यां चिरेणागता हस्तिमिण्ठेन रुष्टेन हस्तिशृङ्खलयाऽऽहता, सा भणति- ईशस्तादृशश्चन स्वपिति मा महां रोषीः, तत् स्थविर प्रेक्षते, चिन्तितं चानेन- एवमपि रक्ष्यमाणा एता एवं व्यवहरन्ति किं पुनस्ताः सदा स्वच्छन्दा For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy