________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
श्रीदशवैकालिकसूत्रस्यानुक्रमः
11८॥
२२२
२२१
२५८
क्रमः विषयः सूत्रम् नियुक्तिः भाष्यम् पृष्ठः
जीवकर्तृत्वद्वारम्। - २२७ ५०-५७ २१२ निकायपदव्याख्या। - २२८-२२९ - २१६ स्थावरत्रसानां भेदाः। १ - द्रव्यभावभेदपृथिव्यादीनां शस्त्रम। - २३०-२३१ मूलादिजीवस्वरूपं। - २३२ ५८-६० २२४ षट्कायविराधनानिरूपणम्। चारित्रधर्म पञ्चमहाव्रतस्वरूपं। ३-७
२३१ चारित्रधर्मे रात्रिभोजनविरमणम्। ८-९ पृथिवीकाययतना। १० अप्काययतना। तेजस्काययतना। १२
वायुकाययतना। ४.१९ वनस्पतिकाययतना। १४ ४.२० षट्काययतना।
गा०१-२८
. 0
| क्रमः विषयः सूत्रम् नियुक्तिः भाष्यम् पृष्ठः | ४.२१ अध्ययनपर्यायशब्दाः । - २३३ - २५३
॥ पञ्चममध्ययनं
पिण्डैषणाख्यम् ॥ १-१००२३४-२४४ - २५५-२९८ ५.१ पचमाध्यने
प्रथमोद्देशकः। १-१००२३४-२४४ - २५५-२८६ ५.१.१ पिण्डस्य एषणायाश्च निक्षेपाः।
- २३४-२४४ ६१ २५५ भिक्षागमनविधिः। १-२ ५.१.३ आत्मसंयमविराधना।३-८
२५९ ५.१.४ चतुर्थव्रतयतना। ९-११
२६१ ५.१.५ आत्मसंयमविराधना ।१२-१८ - ५.१.६ वर्थोमूत्राधारणम्। १९ ।
२६४ ५.१.७ नीचद्वार
परिवर्जनादिः। २०-२२ ५.१.८ असंसक्तप्रलोकनम् ।२३-२६
२६५ ५.१.९ अकल्पिकपरिवर्जनादिः। २७-२९
२६७ ५.१.१०सचित्तघट्टनं पुरः
कर्मादिदोषाश। ३०-३४ - - २६७
२६२
000000000
MSCW0-00-0
२६५
॥
८
॥
१५
For Private and Personal Use Only