SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir श्रामण्य-- श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१४॥ सूत्रम् २ त्यागि स्वरूपः। सुबन्धुकथानकंच। छूढो, तं बहूहिं कीलियाहिं सुघडियं करेत्ता दव्वजायं णातिवगं च धम्मे णिओइत्ता अडवीए गोकुलट्ठाणे इंगिणिमरणं द्वितीयमध्ययन अब्भुवगओ, रण्णा य पुच्छियं- चाणक्को किं करेइ?, धाई य से सव्वं जहावत्तं परिकहेइ, गहियपरमत्थेण य भणियं- अहो । पूर्वकम्, मया असमिक्खियं कयं, सव्वंतेउरजोहबलसमग्गो खामे निग्गओ, दिट्ठो अणेण करीसमज्झट्ठिओ, खामियं सबहुमाणं, भणिओ अणेण- णगरं वच्चामो, भणइ- मए सव्वपरिच्चाओ कओत्ति । तओ सुबंधुणा राया विण्णविओ- अहं से पूर्व करेमि अणुजाणह, अणुण्णाए धूवं डहिऊण तंमि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिट्ठवेइ, सोय करीसो पलित्तो, दहो चाणक्को, ताहे सुबंधुणा राया विण्णविओ- चाणक्कस्स संतियं घरं ममं अणुजाणह, अणुण्णाए गओ, पञ्चुविक्खमाणेण । य घरं दिट्ठो अपवरओ घट्टिओ, सुबंधूचिंतेइ-किमवि इत्थत्ति कवाडे भंजित्ता उग्घाडिओ, मंजूसंपासइ, सावि उग्घाडिया, जाव समुग्गं पासइ, मघमघंतं गंधं सपत्तयं पेच्छइ, तं पत्तयं वाएइ, तस्सय पत्तगस्स एसो अत्थो-जो एयं चुण्णयं अग्घाइ सो जइण्हाइवा समालभड़ वा अलंकारेड सीउदगं पिवड़ महईएसेज्जाए सवइ जाणेणगच्छड़ गंधव्वं वा सणेड़ एवमाई अण्णे वा क्षिप्तः, तं बहूभिः कीलिकाभिः सुघटितं कृत्वा द्रव्यजातं ज्ञातिवर्ग च धर्मे नियोज्याटव्यां गोकुलस्थाने इङ्गिनीमरणमभ्युपगतवान्, राज्ञा च पृष्ट- चाणक्यः किं ॐकरोति?, धात्री च तस्मै सर्वं यथावृत्तं परिकथयति, गृहीतपरमार्थेन च भणितं- अहो मया असमीक्षितं कृतम्, सर्वान्तःपुरयोधबलसमग्रः क्षमयितुं निर्गतः, दृष्टोऽनेन करीषमध्यस्थितः, क्षमितं सबहुमानम्, भणितमनेन- नगरं व्रजामः, भणति- मया सर्वपरित्यागः कृत इति । ततःसुबन्धुना राजा विज्ञप्तः- अहं तस्य पूजां करोमि । अनुजानीत, अनुज्ञाते धूपं दग्ध्वा तस्मिन्नेवेकप्रदेशे करीषस्योपरि तानङ्गारान् परिस्थापयति, स च करीषः प्रदीप्तः, दग्धश्वाणक्यः, तदा सुबन्धुना राजा विज्ञप्त:चाणक्यस्य सत्कं गृह मह्यमनुजानीत, अनुज्ञाते गतः, प्रत्युपेक्षमाणेन च गृहं दृष्टोऽपवरको घट्टितः, सुबन्धुश्चिन्तयति- किमप्यत्रेति कपाटौ भङ्क्त्वोद्घाटितः, मञ्जूषां पश्यति, साऽप्युद्धाटिता, यावत्समुद्रं पश्यति, मघमघायमानं गन्धं सपत्रकं पश्यति, तं पत्रं वाचयति, तस्य च पत्रस्यैषोऽर्थः- य एतचूर्णं जिघ्रति स यदि स्नाति वा समालभते वाऽलङ्कारयति शीतोदकं पिबति महत्यां शय्यायां स्वपिति यानेन गच्छति गान्धर्व वा शृणोति एवमादीनन्यानपि इष्टान्। BARRADIDI For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy