SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥१३८॥ विषीदन्ति-अवबध्यन्ते एतेषु प्राणिन इति विषयाः- शब्दादयस्तेभ्यः सुखानि तेषु प्रसक्तः- आसक्तस्तम्, जीवमिति द्वितीयमध्ययनं योगः, स एव विशेष्यते- अबुधः- अविपश्चिजन:- परिजनो यस्य सः अबुधजनस्तम्, अकल्याणमित्रपरिजनमित्यर्थः, पूर्वकम्, अनेन बाहां विषयसुखप्रसक्तिहेतुमाह, कामरागप्रतिबद्ध मिति कामा मदनकामास्तेभ्यो रागा-विषयाभिष्वङ्गास्तैः प्रतिबद्धो-। सूत्रम् व्याप्तस्तम्, अनेन त्वान्तरं विषयसुखप्रसक्तिहेतुमाह, ततश्चाबुधजनत्वात्कामरागप्रतिबद्धत्वाच्च विषयसुखेषु प्रसक्तमिति भावः । वशस्य किं?- निरुक्तवैचित्र्यादाह- तत्प्रत्यनीकत्वादुत्क्रामयन्ति- अपनयन्ति जीवमनन्तरविशेषितम्, कुतो?, धर्मात्, यत्तदोर्नित्याभि असमर्थत्वम्। संबन्धात् येन कारणेन तेन (ते) सामान्येनैव कामराग: कामा इति गाथार्थः ।। अन्ये पठन्ति- उत्क्रामयन्ति यस्मादिति, अत्र नियुक्ति: १६५ कामशब्दस्यचाबुधजन एव विशेष्यः, शेषं पूर्ववत् ।। १६४ ।। निक्षेपाः। नि०- अन्नंपिय से नाम कामा रोगत्ति पंडिया बिति । कामे पत्थेमाणो रोगे पत्थेइ खलु जंतू ।। १६५ ।। नियुक्ति: १६६ अन्यदपि च एषां कामानां नाम, किंभूतमित्याह- कामा रोगा इति एवं पण्डिता ब्रुवते, किमित्येतदेवमत आह- कामान् ।। पदशब्दस्यप्रार्थयमानः- अभिलषन् रोगान् प्रार्थयते खलु जन्तुः, तद्रूपत्वादेव, कारणे कार्योपचारादिति गाथार्थः ।। १६५ ।। इत्थं पूर्वार्धे । नियुक्ति: १६७ सूत्रस्पर्शिकनियुक्तिमभिधायाधुनोत्तरार्धे पदावयवमधिकृत्याह निक्षेपाः नि०- णामपयं ठवणपयं दव्वपयं चेव होइ भावपयं । एक्जेक्कंपि य एत्तो णेगविहं होइ नायव्वं ।। १६६॥ द्रव्यभावपदम। नामपदं स्थापनापदं द्रव्यपदं चैव भवति भावपदम्, एकैकमपि च अत एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः ।। १६६ ।। अवयवार्थं तु नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपदमभिधित्सुराह नि०- आउट्टिमउक्किन्नं उण्णेशं पीलिमंच रंगं च । गंथिमवेढिमपूरिम वाइमसंघाइमच्छेज्जं ।। १६७।। निक्षेपाः। पदशब्दस्य ॥१३८॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy