SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsun Gyanmandit श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥१२२॥ क्रियया सह योक्ष्यते, यद् यस्मात्, किंभूते धर्मस्थाने?- परमे प्रधाने, किं?- सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इति । प्रथममध्ययन तृतीयोऽवयवः, अधुना चतुर्थ उच्यते- हेतुविभक्तिरियं- हेतुविषयविभागकथनम्, अथ क एते धर्मस्थाने स्थिता इत्यत्राह द्रुमपुष्पिका, सूत्रम् ४-५ निरुपधयः उपधिः छद्म मायेत्यनर्थान्तरम्, अयं च क्रोधाद्युपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्व एव कषाया येभ्यस्ते । उपनयशुद्धिः निरुपधयो- निष्कषायाः, जीवानां पृथ्वीकायादीनां अवधेन अपीडया, चशब्दात्तपश्चरणादिना च हेतुभूतेन जीवन्ति प्राणान् । नियुक्ति: १४० धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः ॥ १३९ ।। उक्तश्चतुर्थोऽवयवः, अधुना पञ्चममभिधित्सुराह तृतीयचतुर्थी हेतुहेतु__नि०- जिणवयणपदुद्वेवि हु ससुराईए अधम्मरुइणोऽवि। मंगलबुद्धीइ जणो पणमइ आईदुयविवक्खो। १४०॥ विभक्त्यइह विपक्षःपञ्चम इत्युक्तम्, स चायं- प्रतिज्ञाविभक्त्योरिति, जिना:- तीर्थकराः, तेषां वचनं-आगमलक्षणं तस्मिन् । वयवौ पञ्चमो विपक्षाप्रद्विष्टा- अप्रीता इति समासस्तान्, अपिशब्दादप्रद्विष्टानपि, हु इत्ययं निपातोऽवधारणार्थः अस्थानप्रयुक्तश्च, स्थानं तु दर्शयिष्यामः, श्वशुरादीन् श्वशुरो- लोकप्रसिद्धः, आदिशब्दात्पित्रादिपरिग्रहः, न विद्यते धर्मे रुचिर्येषां तेऽधर्मरुचयस्तान्, नियुक्तिः१४१ पतमोविअपिशब्दाद्धर्मरुचीनपि, किं?- मङ्गलबुद्ध्या मङ्गलप्रधानया धिया, मङ्गलबुद्ध्यैव नामङ्गलबुद्ध्येत्येवमवधारणस्थानं किं?जनो लोकः प्रकर्षेण नमति प्रणमति, आद्यद्वयविपक्ष इति अत्राद्यद्वयं प्रतिज्ञा तच्छुद्धिश्च तस्य विपक्षः साध्यादिविपर्यय इति आद्यद्वयविपक्षः, तत्राधर्मरुचीनपि मङ्गलबुद्ध्या जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह, तेषामधर्माव्यतिरेकात्, जिनवचनप्रद्विष्टानपीत्यनेन तु तच्छुद्धेः, तत्रापि हेतुप्रयोगप्रवृत्त्या धर्मसिद्धेरिति गाथार्थः ।। १४०॥ । नि०-बिइयदुयस्स विवक्खो सुरेहिं पूजंति जण्णजाईवि। बुद्धाईवि सुरणया वुचन्ते णायपडिवक्खो॥१४१॥ 0 विपक्षः प्रतिज्ञाविभक्त्योः सत्कः । वववव। पक्षावयवः। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy