SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। १०३ ।। www.kobatirth.org भा०- अफासुयकयकारिय अणुमयउद्दिट्टभोइणो हंदि । तसथावरहिंसाए जणा अकुसला उ लिप्यंति ॥ ३ ॥ अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्चरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति ? - त्रसन्तीति त्रसा:- द्वीन्द्रियादयः तिष्ठन्तीति स्थावराः पृथिव्यादयस्तेषां हिंसा- प्राणव्यपरोपणलक्षणा तया जनाः प्राणिनः अकुशलाः अनिपुणाः स्थूलमतयश्चरकादयो लिप्यन्ते सम्बध्यन्त इत्यर्थः, इह च हिंसाक्रियाजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः ॥ भा०- एसा हेउविसुद्धी दिट्टंतो तस्स चेव य विसुद्धी। सुत्ते भणिया उ फुडा सुत्तफासे उ इयमन्ना ।। ४ ।। एषा अनन्तरोक्ता हेतुविशुद्धिः प्राग्निरूपितशब्दार्था, अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थः, तथा तस्यैव च दृष्टान्तस्य विशुद्धिः, किं ? - सूत्रे भणिता, उक्तैव स्फुटा स्पष्टा । तच्चेदं सूत्रं जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । ण य पुष्पं किलामेइ, सो अ पीणेइ अप्पयं ।। सूत्रम् २ ।। अत्राह- अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति ?, उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम्, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र यथा येन प्रकारेण द्रुमस्य प्राग्निरूपितशब्दार्थस्य पुष्पेषु प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुमेये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, भ्रमरः चतुरिन्द्रियविशेषः, किं ?- आपिबति मर्यादया पिबत्यापिबति, कं? - रस्यत इति रसस्तं- निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य © उदाहरणभेदचतुष्के प्रथमभेदगतम्, ख्यापितं च प्राक् एतत् । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् १ निर्युक्तिः ९५ भाष्यम् ३-४ सूत्रम् २ हेतोर्विशुद्धि|ष्टान्त विशुद्धिश्व भ्रमरोदा हरणम् । ॥ १०३ ॥
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy