SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||९६॥ प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् नियुक्ति:८८ व्यंसकहेती शकटतित्तिरी कथानकमा तप्पणादुयालियं तुम सोवयारं मग्ग, माइट्ठाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासं गओ, भणियं चणेणमम जइ सगडं हियं तो मे इयाणिं तप्पणादुयालियं सोवयारं दवावेहि, एवं होउत्ति, घरं णीओ, महिला संदिट्ठा, अलंकियविभूसिया परमेण विणएण एअस्स तप्पणादुयालियं देहि, सा वयणसमं उवट्ठिया, तओ सो सागडिओ भणति-मम अंगुली छिन्ना, इमा चीरेणावेढिया, ण सक्केमि उड्डयालेउं, तुमं अदुयालिउं देहि, अदुआलिया तेण हत्थेण गहिया, गामं तेण संपट्ठिओ, लोगस्स य कहेइ-जहा मए सतित्तिरीगेण सगडेण गहिया तप्पणादुयालिया, ताहे तेण धुत्तेण सगडं विसज्जियं, तं च पसाएऊण भज्जा णियत्तिया। एस पूण लूसओचेव कहाणयवसेण भणिओ। एस लोइओ,लोगत्तरेऽवि चरणकरणाणुयोगे कुस्सुतिभावियस्स तस्स तहा वंसगो पउज्जति जहा संमं पडिवज्जइ। दव्वाणुओगे पुण कुप्पावयणिओ चोइज्जा- जहा जइ जिणपणीए मग्गे अत्थि जीवो अत्थि घडो, अत्थित्तं जीवेऽवि घडेवि, दोसु अविसेसेण वट्टइत्ति, तेण अत्थित्तसद्दतुल्लत्तणेण जीवघडाणं एगत्तं भवति, अह अस्थिभावाओ वतिरित्तो जीवो, तेण जीवस्स अभावो भवइत्ति । एस किल एहहमेत्तो चेव मथ्यमानसक्तुकं त्वं सोपचारं मार्गय, मातृस्थानं शिक्षितः, एवं भवत्विति भणित्वा तस्य सकाशं गतो, भणितं चानेन- मम यदि शकट हृतं तदा मामिदानीं मथ्यमानसक्तुकं सोपचारं दापय, एवं भवत्विति, गृह नीतः, महिला संदिष्टा, अलंकृतविभूषिता परमेण विनयेनैतस्मै मध्यमानसक्तुक देहि, सा वचनसममुपस्थिता, ततः स शाकटिको भणति- ममाङ्गली छिन्ना, इयं चीवरेणावेष्टिता, न शक्नोमि मथितुम्, त्वं मथयित्वा देहि, मथिका तेन हस्तेन गृहीता, ग्रामं तया समं (ग्राममार्गेण) प्रस्थितः, लोकाय च कथयति- यथा मया सतित्तिरिकेण शकटेन गृहीता सक्तुमथिका, तदा तेन धूर्तेन शकटं विसृष्टम्, तं च प्रसाद्य भार्या निर्वर्त्तिता, एष पुनलृषकः एव कथानकवशेन भणितः । एष लौकिक, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभावितस्य तस्य तथा व्यसकः प्रयुज्यते यथा सम्यक् प्रतिपद्यते । द्रव्यानुयोगे पुनः कुप्रावचनिकः चोदयेत् यथा यदि जिनप्रणीते मार्गेऽस्ति जीवः अस्ति घटः, अस्तित्वं जीवेऽपि घटेऽपि, द्वयोरप्यविशेषेण, वर्त्तत इति, तेनास्तित्वशब्दतुल्यत्वेन जीवघटयोरेकत्वं भवति, अथास्तिभावाव्यतिरिक्तो जीवस्तेन जीवस्याभावो भवतीति । एष किल एतावन्मात्र चैव ॥१६॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy