SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪૬ Acharya Shri Kailassagarsuri Gyanmandir दण्ड़विवेकः । युक्तञ्चैतत् कामकृतेषु तेषु कात्यायनादिना निःसङ्ग बन्धनादि - दण्डाभिधानात् । अथ मनुः,— ब्रह्महा च सुरापश्च तस्करो गुरुतल्पगः । एते सर्व्वे पृथक् ज्ञेया महापातकिनो नराः ॥ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्व्वताम् । शरीरं धनसंयुक्तं धर्म्यं दण्डञ्च कल्पयेत् ॥ चतुर्णामपि क्षत्रियादौनां शारौरो दण्डो बध एव, ब्राह्मणानामवरोधरूपः समनन्तरोक्तोऽङ्कनरूपो वा । न तु हस्तच्छेदबधादिः, तस्य बृहस्पतिना निषेधात् । यदाह, - * दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ बृहस्पतिः,— महापातकयुक्तोऽपि न विप्रो बधमर्हति । निर्वासनाने मौण्ड्यं तस्य कुर्य्यान्नराधिपः ॥ अत्र निर्वासनाङ्कनयोर्विकल्प इति रत्नाकरः । तन्मते,— न जातु ब्राह्मणं हन्यात् सर्व्वपापेष्ठवस्थितम् । राष्ट्रादेनं बहिः कुर्य्यात् समग्रधनमक्षतम् ॥ इति मनुवचनं पक्षप्राप्ताभिप्रायकमस्तु समनन्तरन्तु बौधायनवचनं दुर्घटम् । दुर्घटतरञ्च यमोक्तमङ्कनस्य प्रख्यापनार्थत्वम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy