SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दगडनिमित्तषु दण्डभेदव्यवस्था । मनुः,चणक-बौहि-गोधूम-यवानां मुग-माषयोः । अनिषिद्धग्रहौतव्या मुष्टिरेका पथि स्थितैः ॥ एतद्दर्शनात् पूर्ववाक्येऽप्यनिषिद्धे' दोषाभावो द्रष्टव्यः । तथा,तथैव सप्तमे भक्त भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्त्तव्यं हौनकर्मणः ॥ यत्तु,वानस्पत्यं मूल-फलं दावग्न्यथं तथैव च । तृणञ्च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ इति मनुवचने व्याख्यातं नारायणेन । वनस्पतिरक्षमात्रं तद्भवं वानस्पत्यं तेनौषधिप्रभवव्यवच्छेदः । एतच्चारण्यगतम् । गोऽन्यथं तृणमेधांस्तु वीरुधो वनस्पतीनाञ्च पुष्पाणि स्ववदाददाति फलानि चापरिसतानाम् । इति गौतमस्मरणात् । अपरिश्ता अपरिगृहीता इहोताः। अग्न्यथं वैतानिकान्यर्थम् । एवञ्च वृक्षतणकाष्ठादौनि गृहाच्छादनाद्यर्थमरण्यादपि राजाननुमत्यानौतानि स्तन्यनिमित्तान्येवेति । तत्रौषधिप्रभवमानं न व्यवच्छेद्यमपि तु मत्स्यपुराणोक्तादन्यत्र कदलादिसमनन्तरोक्तविषयादन्यत्र धान्यमुहादौति नेयम् । १ क ग पुस्तके अनिषेधे । २ ग ७ पुस्तकदये फलं मूलं | For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy