SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्णयोत्तर कृत्यम् । ३५५ पेक्षया दिगुणदण्डस्य तदनास्थानेऽपि प्राप्तत्वात् गुरौ लधौ चापराधे दण्डसाम्यस्य न्यायविरुद्धत्वाच्च । एवञ्च यो मन्येत इत्यादिवाक्येऽपि दिगुणापेक्षयैव द्विगुणो दण्ड इति स्थितम् । । एतेन सपणश्चेदित्यच विवादविषय द्विगुणदण्डास्थानमेव पणपदार्थ इत्यपास्तं तस्य प्राप्तत्वेन प्रतिज्ञानानपेक्षितत्वादण्डञ्च सपणञ्चेति उभयविधिविरोधाच्चेति । किञ्चैवं सपण इत्यस्यान्यतः प्राप्तानुवादत्वं प्राप्तम् । तथाच यवाल्यो दण्डो मुनिभिः स्मर्य्यते तत्रापि गुरुतरदण्डपणीकरणाचारो निर्मूलः स्यात् । न चानुवन्धो यतः सभ्य इत्याधुक्तं दण्डोत्कर्षनिमित्तं मूलमत्रेति वाच्यं पणं विनापि दण्डोत्कर्षकत्वादिति दिक् । इति प्रकीर्णके व्यवहारविषयवर्गः। न शक्यमन्योन्यविरुद्धधर्मिणो गणैश्च वक्तमपि ये प्रकीर्णकाः। उदाहृतास्तत्तदुपाधिकल्पनात्तथाप्यभौष्टार्थझटित्यवाप्तये ॥ इति महामहोपाध्याय वर्द्धमानकृतौ दण्डविवेके प्रकीर्णकदण्डपरिच्छेदः सप्तमः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy