SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्णयोत्तर कृत्यम् । पराजयावगमित-मिथ्यापहवादिनिमित्तं तत्समादिदण्डं पणौकृतञ्चार्थं विवादपदमित्युचितश्चेति त्रयं दाप्यः । धनिकस्तु ऋणवज हयमित्यर्थः । अत एव भवदेवेन पुनन्यायं विना सामान्यमाश्रित्योक्तम् । व्यवहारश्चार्थिप्रत्यर्थिदाात् कदाचित् सपणोऽपि भवति यथा यदि मे भङ्गो भवति सहस्रं तदा मे देयमिति। अत एव तद्यदि कृतपणवन्धो हौयते तदा राज्ञा स्वयं कृतं पणं दाप्यः। स्वयञ्च दण्ड्यः । तदाहेत्युपक्रम्य सामान्यविषयं नारदवचनमवतारितम् ।। विवादे सोत्तरपदे इयोर्यस्तच होयते। सपणं स्वकृतं दाप्यो विनेयश्चापराजितः ॥ इति। [अत्र सपणञ्चेति विशेषोपादानात् यचैक एव पणं करोति यत्र वैकः शतमन्यः पञ्चाशतं प्रतिजानौते तत्र येन यत् पणोकतं] स एव तावदेव दाप्यो नत्वपरो नाप्यधिकमिति मिताक्षराकारः। इह केचित्, तौरितच्चानुशिष्टञ्च यो मन्येत विधर्मतः। द्विगुणं दण्डमास्थाय तयैतत् कार्यमुद्धरेत् ॥ इति नारदवचनदर्शनात् यत्र वादिना दिगुणो दण्डः प्रतिज्ञायते तत्रैव तद्दानं स एव च पणः, एवञ्च सपणश्वेत्यादिकमपि पुनायविषयमेव तौरितमित्यादिनैकमूलत्वादिति। तन्न, १ क पुस्तके [ ] चिहितांशः पतितः । 45 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy