SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४२ दण्डविवेकः। रोगादावपि द्रष्टव्यं न्यायसाम्यात्। अन्यथा रात्रावस्यातिपौडाकरो ज्वरोऽभूदित्यभिधायैव वादी कृतकृत्यः स्यात् । तत्रापि शपथाद्यनुसारणेनानवस्था स्यात् । कात्यायनः, उक्तऽर्थे साक्षिणो यस्तु दूषयेत् प्रागदूषितान् । न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥ पूर्वसाहसमुत्तमसाहसमिति रत्नाकरः । अथ कूटसानिनिर्देशदण्डः। तब कात्यायनः, येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः । गृहीत्वा तस्य सर्वस्वं कुर्य्यानिर्विषयन्ततः ॥ निर्विषयं विवादविषयशून्यमिति रत्नाकरः। एतच्चाभ्यासविषयं द्रष्टव्यम् । अनभ्यासे तु-कूटकृत् साक्षिणस्तथा विवादादिगुणं दण्डनीया इति याज्ञवल्क्यवचनमोवोपतिष्ठते । यः कूटान् साक्षिणः करोति स कूटदित्यर्थः । १ ख ७ निर्देशनदण्डः। २ क पुस्तके इत्यर्थात् ।। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy