SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्ड विवेकः । श्रीगणेशाय नमः। पाणिभ्यामुपजातवेपथुतया यत्नेन यः कल्पितो येन स्वेदजलौघपूरिततया नापेक्षितोऽम्बुग्रहः । सन्ध्यार्थत्वमवेत्य यो मुकुलिते सव्ये करे कम्बुना सादृश्यं गतवान् स पातु शिवयोः सायन्तनोऽर्थ्या अलिः ॥ १ ॥ साई राधिकया वनेषु विहरन्नस्याः कपोलस्थले धर्माम्भोविसरं प्रसारिणमपाकत्तुं करेण स्पृशन् । 'तत्र प्रत्युत सात्त्विकाम्बुमिलनादोजायमाने जवादव्याहो विफलप्रयासविकला गोपालरूपो हरिः ॥२॥ कृष्णावतारकुतुकं बहुमन्यमानो दण्डं वहन्नवति गां पुरुषोत्तमो यः। वाञ्छवसाननुगुणेन गुणेन बवा भूयः प्रचारयति गां भुवनान्तरेषु ॥ ३ ॥ यः श्रीकुसेनमपनौतसमस्तसेन__मात्मौयसैनिकमिवात्ममते नियुक्त । गौड़ेश्वरप्रतिशरीरमतिप्रतापः केदाररायमवगच्छति दारतुल्यम् ॥ ४ ॥ १ ग तत्र प्रच्युत-। २ घ पुस्तके टतोय'लोकादारभ्य नवमलोकं यावन्नास्ति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy