SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। याज्ञवल्क्यः, क्षेत्र-वेश्म-ग्राम-वन-विवौत खलदाहकाः। राजपत्न्यभिगामौ च दग्धव्यास्तु कटाग्निना ॥ क्षेत्रं पक्वफलशस्योपेतमिति मिताक्षरा। वनमटवी, कौड़ावनं वा। विवीतं गवाधुपयोगार्थ रक्षितयवसो भूप्रदेशः । कटो वौरणमयः । अथ राजकोषापहारादौ कात्यायनः, राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् । मनुः; रानः कोषापहन्तंश्च प्रतिकूलेववस्थितान् । घातयेदिविधैर्दण्डैररोणाञ्चोपजापकान् ॥ कोषो राज्ञोऽर्थसञ्चयः । राज्ञः प्रतिकूलेष्ववस्थितान् तदाज्ञाव्याघातकारिण इति मनुटौका। उपजापकान् राष्ट्रभेदकानिति रत्नाकरः। शत्रूणां राज्ञा सह वैर बुद्धिकारिण इति कुल्लकभट्टः। अरौणां सम्बन्धिन उपजापकान् स्वप्रकृतिभेदकानिति नारायणः । एतद्दचनं मिताक्षराकृता कोषापहरणादौ वध एवेति कृत्वावतारितं व्याख्यातच विविधैः सर्वस्वापहाराङ्गच्छेद वधरूपैरित्यर्थ इति । मनुटौकायान्तु अपराधापेक्षया कर-जिह्वाच्छेदनादिभिरित्युक्तम् । १ घ भेदबुद्धि—। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy