SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०२ दण्ड़विवेकः । विष्णुना तु पश्रूनां पुंस्त्वोपघातौति सामान्येनोक्तम् । व्याख्यातञ्च तच रत्नाकरकता पुंस्त्वोपघातो गुदच्छेद इति । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधारणपलापौ अपरसाधारणद्रव्ये निष्कम्पवञ्चकः । इह विकुष्टस्यानभिधावतः शतदण्डोऽयमाक्रोशकस्य घाताद्यभावे, तत्सत्त्वे तदनुसारौ दण्ड इत्याह । - विष्णुः, एकं बहूनां निघ्नतां प्रत्येकस्योक्तदण्डाद्दिगुणः । उत्क्रोशन्तमनभिधावतां तत्समीपवर्त्तिनाञ्च। द्विगुण घातकदण्डापेक्षया । तथा चाण्डालस्य शतदण्डोऽकामकृते स्पर्शे । www अन्यच विष्णुः, अस्पृश्यः कामचारेण अस्पृश्यान् स्पृशन् वध्यः । रजस्वलां शिफाभिस्ताडयेत् । रजस्वलां स्पृशन्तौमिति शेषः । शिफा वृक्षनेत्रम् । तत्रप्रभवया रज्वा प्रहरेदित्यर्थः । तथा शूद्रादेः प्रतिग्रहादेरनभ्यासे शतदण्डः । अभ्यासे त्वाह मनुः — यो लाभादधमो जात्या जौवेदुत्कृष्टकर्म्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ अत्र तु जात्या अधमो वैश्यादिः । उत्कृष्टस्य क्षत्रियादेरसाधारणकर्म्मणा जीवेत् तं धनहीनं कृत्वा स्वराष्ट्रानिःसारयेदित्यर्थ इति हलायुधः । एवमेव रत्नाकरः । १ क ाङ्गदः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy