SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रनछाधिगताधिकारः। २८३ रनिच्छायां वा तथा क्वचिदेते मूलं शस्यमुपघ्नन्ति कचित्तस्य शाखापत्रादिमात्रमित्येवम् ।। हेतुतः स्वरूपतश्च शस्यनाशो गौरवागौरवाभ्यां भिद्यते दण्डे च गुरुलघुभावं प्रयोजयति ततश्च विषयभेदमादाय वक्ष्यमाणवाक्येषु विरुवदण्डविधिव्यवस्था विवद्भिरूहयित्वा सुकरा भवति । तत्र गोतमः,पञ्चमाषान् गवि षडुष्ट्रे अश्वमहिष्योर्दश अजाविके दौ दौ। माषोऽत्र प्रकरणे राजतो मन्तव्यः। लिखितपरिभाषाप्रामाण्यात् । मिताक्षरायान्तु माषोऽत्र ताम्रिकपणस्य विंशतितमो भाग इत्युक्तम् । युक्तञ्चैतत् । तदापयेत् पणपादं गां दौ पादौ महिषौं तथा । इति कात्यायनादिसम्बादात् । एवं ह्यपराधानुरूपो दण्डो भवति। शङ्खलिखितौ,सर्वेषामेव वत्सो माघ महिषौ दश खरोष्ट्रौ षोडशाजाविकं चतुरः सर्वेषां पशूनाम् । वत्सः प्रथमवयाः शिशुरिति यावत् । विष्णुः, महिषौ चेत् शस्यनाशं कुर्यात् तत्यालस्त्वष्टौ माषान् दण्ड्यः। अपालायाः स्वामी । अश्वस्तष्ट्रो गईभो वा गौश्चेत्तदईन्तदर्द्धमजाविकच्चेद। भक्षयित्वोपविष्टेषु द्विगुणम् । - For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy