SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । ___ वनस्पतिपदमुपयुक्तसर्चस्थावरोपलक्षणार्थं न्यायसाम्यात् । तथा-उपयोगगौरवलाघवानुसारेण । अत्र कुल्लकभट्टः, 'फलपुष्यपत्रादिषूत्तममध्यमाधमेषूपयोगेषत्तमसाहसादिर्दण्ड' इत्याह। युक्तच्चैतत् “फलापगद्रुमच्छेदौ वृत्तमसाहसमित्यादिवक्ष्यामणविष्णुवचनसंवादात् । इहास्वामिकेषु वृक्षलतादिषु स्वयं परदारा वा छिन्नेषु छेत्तर्दण्डो विध्यतिक्रमात् तेषामपि तथाछेदस्य निषिवत्वात्। "फलपुष्योपयोगान् पादपान्न हिंस्यात्" । इत्यादिवसिष्ठादिवचनदर्शनात् । फलदानान्तु वृक्षाणां छेदने जप्यमक्शतम्। गुल्मवल्लीलतानाञ्च पुष्पितानाञ्च वीरुधाम् ॥ इत्यादि प्रायश्चित्तोपदेशाच्च । स च दण्डः प्रकीर्णकप्रकरणे विस्तरेण वक्ष्यते । सस्वामिकेषु तु तत्स्वामिने तत्प्रतिनिधि-तन्मूल्ययोरेकतरदानमपौति विशेषः । अथ यदि पतिपिचादिर्भा-पुत्रादौननुशासन् स्वयं शिष्यादिद्वारा वा ताडयति तदा प्रहाराधिक्य एव तस्य दण्डो न त्वन्यथेत्याह मनुः, १ घ पुष्योपगान् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy