SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अथ कन्यादूषणदण्डः । सा चाभिगन्तृजात्यपेक्षया विविधा उत्तमा समा होना चेति । दूषणं द्विविधमभिगमोऽङ्गुलिप्रक्षेप इति । तच महापातकान्यभिधाय— मनुः, www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ~~~ रेतःसेकः स्वयोनिषु कुमारीघन्त्यजासु च । सख्युः पुत्रस्य च स्त्रौषु गुरुतल्पसमं विदुः ॥ तथा, कन्याया दूषणञ्चैव नास्तिक्यश्चोपपातकम् । दूषणं मैथुनवर्ज्जमङ्गुलिप्रक्षेपादिनेति मनुटौका | तचोत्तमायामभिगन्तुर्दण्डमाह मनुः, - कन्यामित्यनुवृत्तौ – उत्तमां सेवमानस्तु जघन्यो वधमर्हति । उत्तमामुत्तमजातौयामिच्छन्तौमपौति शेषः । नारदः, कन्यायामसकामायां ह्यङ्गुलस्यावकर्त्तनम् । उत्तमायां वधस्त्वेवं सर्व्वस्वहरणं तथा ॥ 'द्यङ्गुलस्याङ्गुलिदयस्य एतदङ्गुलिद्दयसाध्यमैथुनविषयम् । येन येनाङ्गेनापरानुयात्तत्तदेवास्य छिन्द्यादिति सामान्यतः प्राप्तत्वादिति पारिजातः । १ घ इत व्यारभ्य शङ्खलिखितवाक्यं यावत् नास्ति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy