SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ दण्डविवेकः। च्छन्तौमेव गच्छति तस्य सर्वस्वमादाय भगाङ्कनायित्वा पुरान्निर्वासनं दण्डः। यस्तु बलछद्म विहाय दूतादिप्रेषणद्वारा समानजातीयां गच्छति तस्यान्तिम उत्तमो दण्डः । हौनायान्तु बलछले विहाय गच्छतो मध्यमः। उत्कृष्टजातीयान्तु दूतादिसम्प्रेषणहारा बलछलाभ्यां गच्छतो मारणमेवेत्यर्थ इति रत्नाकरः। एतदर्शनाइलछलाभ्यां सजातीयाभिगमे उत्तमाधिको दण्डो होनजातीयाभिगमे उत्तम इति गम्यते, हौनस्य बलेनोत्तमाभिगमे विचित्रो वध इति शेषः। अपराधगौरवात् । पुमांसँ दाहयेत् पापं शयने तप्त आयसे । इति वचनादा। दर्पगमनाधिकारे मनुरिति कृत्वा कामधेन्वादावस्यावतारणात्। याज्ञवल्क्यः, प्रातिलाम्ये वधः पुंसो नार्याः कर्णादिकर्त्तनम् । आदिग्रहणान्नासादेश्च कर्त्तनमिति मिताक्षराकारः। आदिशब्दः केशादिपर इति रत्नाकरः। कामधेनाववकर्त्तनमिति पठितम् । यत्तक्तं रत्नाकरकृता वृहस्पतिवाक्येऽपि स्त्रीणां कर्णादिकर्तनसहितमेव प्रमापणमिति । १ ग बलछले । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy