SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । तदुपजीविने त्वाह विष्णःकूटसाक्षिणां सर्वस्वापहार उत्कोचजीविनां सभ्यानाञ्च। यत्र तूत्कोचग्रहणन्नास्ति किन्तु लिप्सादिनाऽन्यथाभिधानं तब साक्षिणो दण्डविशेषः प्रकीर्णकप्रकरणे दर्शितः। __ अथ द्यूतकारदण्डः। तत्र द्यूतं द्विविधमित्याह । मनुः,. अप्राणिभिर्यत् क्रियते लाके तत् द्यूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥ पणपूर्विका क्रौड़ा देवनं सा चेदप्राणिभिः क्रियते तदा द्यूतमित्युच्यते । यदि पारावतकुक्कटादिभिर्मनुष्य'मेषादिभिर्वा तदा तेषामपि स्पर्दासम्भवात् समाह्वय इति । तदेतत् राज्ञाऽपि कार्यवशात् प्रवर्तनौयमित्याह । याज्ञवल्क्यः, द्यूतमेकमुखं कायं तस्करज्ञानकारणात् । एकं मुखं प्रधानं यत्र तत्तथा, तस्क रेति प्रायश्चौ-- जितधना एव कितवा भवन्ति अतश्चौरविज्ञानार्थमेकं मुखं सभिकलक्षणं राजा कुर्यादित्यर्थः। तत्र सभा कितवनिवासार्था यस्यात्यसौ सभिकः। कल्पिताक्षादिनिखिलकौड़ोपकरणस्तदपचितद्रव्योपजीवी सभापतिरुच्यते तस्य कर्त्तव्यमाह। स सम्यक् पालितो दद्यात् राज्ञे भागं यथावतम् । जितमुद्राहयेज्जै।' दद्यात् सत्यं वचः क्षमौ ॥ १ ग पुस्तके मल्ल-| २ ख यथाश्रतम् । ३ ख जेत्र For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy