________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | वसे च महोत्सवपूर्वकं दंपत्योः पाणिग्रहणं जातं, श्रीसिंहराज्ञा करमोचनावसरे धनकुमाराय बहुद. पनि व्यं दत्तं. ततो धनवती गृहीत्वा धनकुमारः परिवारयुतो निजनगरे समागत्य तया सह विषयसुखानि भुंजानः सुखेन कालं गमयति.
अथैकदा विक्रमराजा धनधनवतीसहितो गजेंद्रमारुह्य वनक्रीमां कतु गतस्तत्र वने चतुनिधरं श्रीवसुंधराचार्य वीदय वंदनां कृतवान्, मुनिना देशना दत्ता, देशनांते विक्रमराझा मुनये पृष्टं हे स्वामिन् यदायं धनकुमारो गर्ने समागातस्तदा तस्य मात्रा स्वप्ने थाम्रतरुसहित एकः पुरुषो दृटः, तेन पुरुषेण चोक्तमहमष्टवारं तवांगणे मं सहकारतरं वप्स्यामि, तस्य कोऽर्थविशेषः? साधुनोक्तं हे राजन् ! तेन देवेन तदस्य भवस्वरूपं कथितं, नवमे भवे चासौ मोदं यास्यति. तत् श्रु. त्वा संतुष्टो राजा मुनि वंदित्वा परिवारयुतो गृहे समायातः. अथान्यदा धनधनवत्यौ क्रीमार्थ वने समागतो, तत्रैकं साधु मूर्षया निश्चेतनीय पतितं वीदय शीतलजलवायुयोगेन तं सचेतनं चक्र तुः, ततस्तं साधुं तो स्वगृहे समानयामासतुः, पृष्टं च तान्यां तस्मै हे जगवन यूयं निश्चेतनीय कथं पतिताः ? साधुनोक्तं परमार्थतोऽहं संसारात खिन्नो नृत्वा पतितोऽनृवं, ऽव्यतश्च मे वृत्तांतं शृ.
For Private and Personal Use Only