________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| म्याह, गाथा-पिथमाश्चानणी-नज्जापुत्तत्तणेण सवेवि ॥ जीवा जाया वहुमो। जीवस्स एगमे
गस्स ॥॥ व्याख्या-पितृमातृव्रातृजगिनीचार्यापुत्रत्वेन सर्वेऽपि जीवा जाता बहुवारं जीवस्यैकैकस्य. ततो वातुर्विशेषाग्रहेण समधिकं वर्षदयं विरागी सन् जगवांस्तस्थौ. ततस्त्रिवर्षानंतरं वार्षिक दानं दत्वा सुरासुरनरेंद्राणां महामहोत्सवपूर्वकं नंदिवर्धनमनुज्ञाप्यकं देवदूष्यं वस्त्रमादाय सर्वालंका खस्त्रादिरहितः सन् श्रीवीर एकाकी दीदां गृहीतवान् . अयानेकतपःसंयमानि निरतीचारतयाऽप्रमतः सन् स पालयति. अथ दीदितस्यापि भगवतो दानाधिकारो यथा-तत्र सोमिलानिधो दिजो नगवपितृमितीतोऽप्यजाग्यवशाऊन्मदरिडी कुत्रचिनिदावृत्तिं कुर्वन् देशांतरे गतः, पश्चानगवतो दीदा गृहीता, ततः स हिजो देशांतरं परिभ्रम्य किमप्यप्राप्तः सन् यथा गतस्तथा धागतः स्वगृह प्रति, ततः स्वचार्यया कर्कशया तं नि:व्यं समागतं दृष्ट्वा कर्कशवचनैर्निर्सितः, तदा सा कथयति रे निर्भाग्यशिरोमणे, हे आजन्मदरिद्र, रे दुर्भग, रे निर्गुण, हे कुत्सितवेष त्वं कथं स्वमुखं लात्वा गृहं समागतः? अहं त्वां धनं विना सादादरिषरूपं किं करोमि? तव अनाग्यवशादद्य गृहे किमपि नास्ति, यतः
For Private and Personal Use Only