________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना नगरराज्यादिज्वालकोऽहं भवामीति जिदानपूर्वकं मृत्वा सोऽग्निकुमारेषु देवो जातः, तः प्रभातो
जातस्तदा गृध्रप्रमुखा जीवा मांसार्थिनस्तत्र व्रमयामासुस्तेष्वेकेन गृध्रेनोत्पाटितं रक्तलिप्तहस्तवां
त्या रुधिरलिप्तं स्कंदकाचार्यरजोहरणमकस्मांदाज नवनांगणे नस्य चंचुपुटात्पतितं, अथ तस्मिन्नवस ३४६ रे पुरंदरयशाराझी निजबातृवंदनार्थ गमनोत्सुकांगणे यावत्समायाता तावत्तद्रजोहरणं तत्र पतितं
दृष्ट्वा सखेदाश्चर्य प्राप्ता सती विचारयामास यदिदं नूनं मया दत्तरत्नकंबलवेष्टितं मम चातुरेव र. जोहरणमस्ति. तऽधिरभृतं कुत अत्रागत्य पतितं ? शुद्धिकरणानंतरं हृदयस्फोटकं तं वृत्तांत झात्वा सा मूर्छिता, सखीभिः शीतलजलवायुना सचेतनीकृता च विविधविलापान कतै लमा. तिस्तत्रागतं राजानंप्रति सा कथयामास रे मूढ त्वया नीचपालकदिजवचनतः किमेतदकार्य कृतं ? नूनं त्वया झातव्यं यत्तव देशस्य च निर्मूलनाशः समागतोऽस्ति. अथ परमवैराग्यं प्राप्ता पुरंदरयशा शासन देवतयोत्पाट्य जगवत्समीपे मुक्ता, तया च दीदा गृहीता. अयाग्निकुमारमध्योत्पन्नेन स्कंदकसूरिजीवेनावधिना स्वनिदानं संस्मृतं. तत्कालोत्पन्नक्रोधोऽसौ तवागत्यांवरादमिवृष्टिं कुर्वन महादावानलं प्रकटीकृत्य सर्वजनपश्वादियुतं तं देशं ज्वालयामास, राजादिसर्वलोका जस्मीन्ताः, पालकोऽपि मृ.
For Private and Personal Use Only